A 32-9 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 32/9
Title: Tattvacintāmaṇi
Dimensions: 38 x 5 cm x 192 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/762
Remarks: anumānakhaṇḍa, w Tattvacintāmaṇyāloka; AN?


Reel No. A 32-9

Inventory No. 77504

Title Tattvacintāmaṇyāloka; anumānakhaṇḍa

Remarks this portion of the commentary is styled Anumānāloka in the colophon

Author Jayadeva

Subject Nyāya

Language Sanskrit

Text Features commentary on Gaṅgeśa’s Tattvacintāmaṇi

Manuscript Details

Script Maithili

Material palm-leaf

State almost complete, slightly damaged

Size 38.0 x 5.0 cm

Binding Hole 1, rectangular, in the centre

Folios 188

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Scribe Devanātha

Date of Copying LS 487

Place of Copying Vaiñāmagrāma

Place of Deposit NAK

Accession No. 5/762

Manuscript Features

Out of the original 192 fols, fols. 35–37 and 143 are missing.

Fol. 1 is damaged at the upper and lower margins, fol. 88 has a small hole destroying some four akṣaras an both sides.

Exposure 2 shows a wooden cover leaf, exps. 3–4 and 195–196 two extra fols. each, which contain some writing exercises.

Excerpts

Beginning

/// ||

⁅amuṣmi⁆nn etāvaty aparicitatatvārthagahane

prasaṅgo me yady apy ahaha parihāsaikaphalakaḥ |

tathāpi śrīgaurīparidṛḍhapadāmbhoja(ya)gaṇe

na bhagnā bhaktiś cet kathaya kim aśakyaṃ trijagati ||

anumānapa⁅ricche⁆de (!) tatvacintāmaṇer ayaṃ | pitṛvya (!) harimiśropadiṣṭo bhāvaḥ prakāśyate || pratyakṣānantara〇m anumānasyoddiṣṭatvāt tallakṣaṇānantaram anumānalakṣaṇaṃ kriyata ity āha atheti kecit tu pūrvvāparagranthaikavākyatāprayojakākāṅkṣājanakajñānaviṣayaḥ saṅgatir ity uddeśa evaiṣā saṅgatir i〇tīhāpi paramparayā kāryyakāraṇabhāva eva saṅgatir ity abhisandhinā pratyakṣopajīvakatvād iti pāṭhaṅ kalpayanti tatrānumāne nirūpaṇīye karaṇasya kriyāviśeṣamātrādhīnavailakṣaṇyatayā tallakṣa〇ṇāya kriyāṃ lakṣayati vyāptīti atra vyāptiviśiṣṭaś ca pakṣadharmmaś ca tau tathā tayor bbhāvas tathātā tajjñānajanyaṃ jñānam ity arthaḥ na ca dvandvasamāsasya samasyamānapadārthabhedagarbhatayā tadvad bhayabhedāva〇gāhijñānalābhād asambhavo vāstavatadbhedagarbbhatāyāṃ tasya pramānumityavyāptiḥ

(fol. 1v1–5)

End

prasaṅgasaṅgati〇m avatārayati parameti vahnyarthipravṛty(!)ādikam apy anumānād bhavatīti paramety uktaṃ ātmeti yady api śruti (!) na sākṣād apavarggahetutām āha tathāpi duḥkhenātyantavimuktaś caratītyādyanuvādasamabhivyāhṛtā śrutir mmāna(!)tvena 〇 vivakṣiteti bhāvaḥ sākṣāt karttavya ity ākārikāt tu śrutir anu(!)paratayā nirddiṣṭā draṣṭavyā śrotavyo mantavyo (n)ididhyāsitavya ity evam ākārikāyā śruter adṛṣṭadvārakatā kalpanagauravabhiyottarottarapratipattidvāra〇katvalāghavād arthakrameṇāgnihautraṃ juhoti yavāguṃ pacatītivat śābdakramanaṃ ..ne tāraty arthaparyyavasāna[[ā]]d iti tathaiva nirddiṣṭaṃ na tu tathaiva śruter ākāra iti bhramaḥ karttavyaḥ sāmārthyeti idānīn tanaduḥkhadhvaṃsātivyāpti〇vāraṇāya duṣṭyaprāgabhāvāsahavṛttidhvaṃsaviśeṣaṇatvaṃ idan tanasya samānakālīnatvāt tāvanmātre ca kṛte idānīn tanamu(ktāra)vyāptiḥ duḥkhadhvaṃsasyāpi duḥkhaprāgabhāvasamānakālatvād ato duḥkhadhvaṃsasamānādhikaraṇatvena duḥkhaprāgabhāvo viśeṣitaḥ na caivam apy upānta(!)duḥkhadhvaṃs⟪a⟫[[e]] ativyāptiḥ caramaduḥkhadhvaṃso bhogena sa ca viśiṣṭajñānātmāviśeṣa(192r1)-ṇajñānasāpekṣa ity aṣṭa(!)bhogakāla eva duḥkhanāśāt bhogena sukhanāśe pi duḥkhāntarasya viṣayajñānādisāmagrīvilambenopāntyaduḥkhadhvaṃsānantaram eva caramaduḥkhanivṛtteḥ vastutas tu duḥkhaprāgabhāvāsahavṛttitvaṃ duḥkhaviśeṣaṇaṃ na dhaṃsaviśeṣaṇaṃ na caivam avyāptiśaṅkā antyaprāgabhāvasamānakālatvāt sv (!) asau duḥkhadhvaṃso na tu 〇 prakṛtas tasyātītādāv abhāve na vikalpasambhavād ity avadheyaṃ | na tv ahetāv apy atītādivikalpa iti dik ||

(fol. 191v2–192r2)

Colophon

iti mahāmahopādhyāyasanmiśraśrījayadevakṛtāv anumānālokaḥ saṃpūrṇaḥ || ○ || 〇

oṁ namo lambodarāya || ekadantāya namaḥ || dhūmrāya namaḥ || śubham astu || śrīr astu || ○ ||

śavāsane (!) sāyakasāvadhāne madhau dhunāne (!) sati pañcabāṇe |

dalāni vāsāṃsi parityajantī latā na〇tāṅgī tarusaṅgatābhūt ||

ahaha likhāpanavṛtyā (!) bhṛtyāṇām bharaṇam asmākaṃ |

samprati likhanāvṛttiṣ kāpi na śaktiḥ (kṣu)dhā mahatī ||

la saṁ 487 mārgaśuklapañcamyāṃ śukre vaiñāmagrāme mahosadupādhyāyaśrī(mādhī)..(śarmma)…. mudrām ekam (!) ādāya karaṇaśrīdevanāthena likhitvā dattam iti || ⁅lamboda⁆rāya namaḥ || śubham astu ||

(fol. 192r2–5)

Microfilm Details

Reel No. A 32/9

Date of Filming 14-09-1970

Exposures 197

Used Copy Berlin

Type of Film negative

Remarks fols. 9v–10r; 106v-107r; and 115v-115r have been microfilmed twice

Catalogued by OH

Date 03-02-2006