A 320-13 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 320/13
Title: Amarakoṣa
Dimensions: 29 x 12 cm x 216 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/299
Remarks:


Reel No. A 320/13

Inventory No. 2460

Title Amarakośa, dīpikāṭīkāsahita

Remarks

Author Amara Siṃha, Kulanidhi Sarmā

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari


Material paper

State compalete

Size 29.0 x 12.0 cm

Binding Hole(s)

Folios 216

Lines per Page 11–16

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a ṭī and in the lower right-hand margin under the word rāmaḥ

Scribe Veṇīrāma Karaḍiyā?

Date of Copying ŚS 1717

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/299

Manuscript Features

Fol. 216 r is microfilmed twice.

Excerpts

«Beginning of root text»


śrī(!) || ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ ||

sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca || 1 || (fol. 1v6)


«Beginning of the commentary»

śrīgaṇeśāya namaḥ || ||

rāmaṃ ramyaṃ samaṃ kāmyaṃ saccidānaṃdam advayaṃ |

natvā gajānanaṃ (vāṇi(!)ṃ) karomy ā(!)maradīpikāṃ || 1 || ||


prārī(!)psitagraṃthavighnavighātāya kṛtamāṃgalaṃ śiṣyaśikṣārtham ādau nibabaṃdha | yasyeti |

he dhīrāḥ vikārahetāv api vikriyaṃte yeṣāṃ na cetāṃsi ta eva dhīrā ity uktalakṣaṇāḥ sa anirvacanīyasāmarthyaḥ kaścit | śriye trivargasaṃpatyai amṛtāya mokṣāya sevyatām ārādhyatām | lakṣmīsarasvatīdhītrivargasaṃpadvibhūtiśobhāsu, upakaraṇa(ṣeṣaracanā nānāvidyāsu ca śrīr iti prathiteti vyāḍikośaḥ kriyārthopapadasya ceti caturthī | tathā ca trivargakāmair yuṣmābhis trivargaṃ prāptuṃ mumukṣubhis tu mokṣaṃ prāptuṃ sevyatām iti arthaḥ | (fol. 1v1–5)


«End of the root text»


ṣaṭsaṃjñakās triṣu samā yuṣmadasmattiṅavyayam ||

paraṃ virodhe jñeyaṃ tu śeṣaṃ śiṣṭaprayogataḥ ||

iti ligādisaṃgrahavargaḥ || (fol. 215r9, 215v7)


«End of the commentary»

tasmād akiṃcitkaratvabhiyātra tattatprakaraṇe tattannāmāni tattatsaṃbaṃdhināmāni coktānīti tattannāmaparyā[yā]ṇāṃ tattatsaṃbaṃdhināmaparyā[yā]ṇāṃ ca kāṃtaraṃ vātādivargāṃtarānveṣaṇalakṣaṇajñātṛkleśābhāvo graṃthabāhulyābhāvaś cety asādhāraṇaprayojanadvayam evāsya bhavatā vaktavyaṃ na tu yāvacchabdapratipādakatvalakṣaṇam iti cet || om || 46 || (fol. 215v11–13)


«Colophon of the root text»


ity amarasiṃhakṛtau nāmaliṃgānuśāsane ||

sāmānyakāṇḍas tṛtīyaḥ sāṃga eva samarthitaḥ || 47 || || 481 || (fol. 216v6)


«Colophon of the root text»


iti śrīdākṣiṇātyaśiromaṇībhūtacittapāvanaśrīmukuṃdabhaṭṭātmajaśrī(!)viśvanāthabhaṭṭāṃghrilabdhavidyena śrīmanmahārājādhirājapārvataviṣayādhipaśrītrivikramasenaprabhvāśritena pāḍe ityupanāmakaśrījayadevākhyadvijasūnunā śrīkulanidhiśarmaṇā viracitāyām amaradīpikāyām amarasiṃhakṛtanāmaliṃgānuśāsanapaṃjikāyāṃ tṛtīyakāṇḍaḥ saṃpūrṇaḥ || || śubham || || ❁ || || śrīsā(!)ke 1717 māse kārttikaśukravāsare likhitam idaṃ pustakaṃ veṇīrāma(karaḍiyā) śubham || ||

bhagnapṛṣṭikaṭigrīvā baddhmuṣṭīr adhomukhaṃ(!) ||

kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet || || ||

tailād rakṣe(!) jalād rakṣed rakṣec chī(!)thilabaṃdhanāt ||

mūrkhahaste na dātavyam evaṃvadati pustakam || || (fol 216v7–11)

Microfilm Details

Reel No. A 320/13

Date of Filming 18-04-1972

Exposures 222

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 04-01-2013

Bibliography