A 320-1 Mahārājavarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 320/1
Title: Mahārājavarṇana
Dimensions: 52 x 22 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.:
Remarks: subject uncertain;


Reel No. A 320-1 Inventory No. 33359

Title Mahārājavarṇana

Author Sundarānanda

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 52.0 x 22.0 cm

Folios 1

Lines per Folio 19

Place of Deposit NAK

Manuscript Features

Excerpts

Beginning

oṃ namo ratnatrayāya ||

oṃ namo gurugaṇeśāya || ||

yasya prasādakiraṇaiḥ sphuritātmatatva

ratnaprabhāparikaraprahatāndhakāraḥ

paśyanty anāviladṛśaḥ savilāsam udccai.s

tasmai namas kṛtir iyaṃ gurubhāskarāya || 1 ||

(2)ataḥ paraṃ śrīmahārājavarṇanam ||     || svasti śrīpaścimāśāgorakṣadhiṣṭhitā baleṃdrād asama (!) samaramāha sa samāsādita (!) samastasiṃdhusīmāsamucchalad aviralavimalayaśaḥklāpakalitadhavaladukūlavasudhādhūd atrabhoga (!)(3)saubhāgya garvakharvībhūtavipulamallanepālabhūpapratāpaḥ śrī5matpṛthīnārāyaṇasāhadevavarmāaṣṭāṣṭāṣṭabhir (!) yute nepālābde nepālavijayī smābhūt || 1 || (fol. 1v1–3)

End

yenaiva satye na jino jitāriḥ

sa satyavādī ripur asya nāsti

tenaiva satyena ihāstu svastim

ucyaṃtu sa(19)rve dya mahābhayebhyaḥ ||

yānīha bhūtāni samāgatāni.

sthitāni bhūmāv athavāntarikṣe ||

kurvantu maitrīṃ satataṃ prajāsu.

divā ca rātru ca caraṃtu dharmaṃ || || (fol. 1v18–19)

Colophon

kṛtir iyaṃ mahābuddhopāsakasuṃdarānandasyeti ||

śubham astu sarvadā || (fol.1v19)

Microfilm Details

Reel No. A 320/1

Date of Filming 17-04-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by NK/RK

Date 10-05-2005

Bibliography