A 320-4 Aṣṭāvakrasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 320/4
Title: Aṣṭāvakrasaṃhitā
Dimensions: 26 x 12 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/949
Remarks: w ṭīkā and ślokānukramaṇikā; A 1035/3


Reel No. A 320/4

Inventory No. 4735

Title Aṣṭāvakrasaṃhitā (Aṣṭāvakragītā)

Remarks

Author

Subject Vedānta

Language Sanskrit and Nepālī

Manuscript Details

Script Davanagari

Material paper

State complete

Size 26.0 x 12.0 cm

Binding Hole(s)

Folios 87

Lines per Page 8–10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a va and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/949

Manuscript Features

Excerpts

«Beginning of root text»


Śrīgaṇeśāya namaḥ ||

janakau(!) uvāca ||

kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati ||

vairāgyaṃ ca kathaṃ prāptam etat tvaṃ brūhi me prabho || 1 || ❁ ||

aṣṭāvakra uvāca ||

muktim icchasi ce(!) tāta viṣayān viṣavat tyaja ||

kṣamārjavadayātoṣasatyaṃ pīyu(!)vad bhaja || 2 || (fol 1v4–5 and 2r4–5)


«Beginning of the translation»

śrīgaṇeśāya namaḥ ||

gaṇapati iṣṭadevatājī hamāro vighana kumati bhitī nāsa karke sahāro phakatapadaki bhāṣābujhanekī bhilāṣā karahuṃ kaṭhina aṣṭāvakrakī suddha bhāṣā || 1 || aṣṭāvakramuni kohi samayamā phirdai janakapuramā agni jhai gari brahmateja analako baldo chadodekhiyo || karajori bahutai nuhīkana janakau(!) biṃti gardā bhayā dhanyai huṃ kṛtakṛtya āja ma bhayāṃ darśana hunaile gari || 2 || atha bhāṣā he muṇe(!) kauna prakārale paramajñāna huncha tasaiko sādhana phalabhūta bhayāko mukti pani kaile holā vairāgya pani kasori holā yo maile praśna garyākāko uttara dinākana timi samartha chau || 1 || ❁ || ❁ || (fol. 1v1–7)


«End of root text»

aṣṭakaṃ cātmaviśrāṃtau jīvanmutau(!) caturśaḥ(!) ||

ṣaṭsaṃghāt kramavijñāne graṃthaikātmyam ataḥ paraṃ || 5 ||

viṃśatya(!)kamitaiḥ khaṇḍaiḥ śloke(!)r ātmāgnimadhyakhaiḥ ||

avadhūtānubhūtaiś ca ślokasaṃkhyākramā amī || 6 ||

«End of the translation»


viṃśate iti || estā tarahale aṣṭāvakrasaṃhitāko saṃpūrṇasaṃkhyāko karma kahiṃcha, ekadaśatā esakā khaṃḍa chaṃ ślokatā jīvātmā paramātmā bhedale gari ātma bhanyoko || 2 || agni bhanyāko 3 mājhamā śūnya aṃkako gamana vāsa hunā (taha) atyamā 2 mājhamā śūnya aghibāṭa 3 dui aghika tīna śaya ślo chaṃ ślosaṃkhyāko kāma kahaṃchan avadhūtale anubhava garinyā graṃtha ho eti śloka bhani kahiyo || 6 || (fol. 87r4–11)


«Colophon of root text»


iti śrīaṣṭāvakrasaṃhitāyāṃ saṃkhyākramādivyākhyāna(!) nāma ekaśiṃti(!) || 21 || (fol. 87r7)


«Colophon of the translation»


ity ā(!)ṣṭa(!)vakraślokānukramanikā samāptā || 21 || (fol. 87r11)

Microfilm Details

Reel No. A 320/4

Date of Filming 17-07-1972

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 19-12-2012

Bibliography