A 320-7 Vīravirudāvalī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 320/7
Title: Vīravirudāvalī
Dimensions: 28 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/1377
Remarks:


Reel No. A 320/7

Inventory No. 87364

Title Vīravirudam

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.0 x 9.7 cm

Binding Hole

Folios 13

Lines per Folio 6

Foliation figures in the verso

Place of Deposit NAK

Accession No. 5/1377

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kalakaṃkaṇa laṃvita caṃdanacuṃvita cāru caturbhuja
bhīmavale (!) himaśaila śikhaṇḍini kuṇḍala maṇḍitagaṇḍatale |
daladaṃjana gaṃjinibhavabhayabhaṃjini maṃjulamaṇimaya mukuṭavare
paṃcānanacāriṇI śaśadhara dhariṇI (!) jayajaya janani jayantipare ||
tvadyāno dyama hṛda narddita hayodriktadri (!) vedarpādhadviradāṃdha
kāriṇI bhave saṃdhyānusaṃdhāyinaḥ |
paṇḍīkṛtyado śodaśodita yaśo hiṇḍīra he vīra te caṇḍī
bhartturakāṇḍa tāṇḍavavidhiḥ khaṇḍī karotu dviṣeḥ || (fol. 1v1–5)

End

mahi varuṇa mahadaruṇa karakaruṇa kṛtacaraṇa yugadharaṇa jitakaraṇa sitakaraṇa jayaśaraṇa bhayaharaṇa kalitara lalitaraṇa (!) raṇakaraṇa kanakaraṇa vasikaraṇa padrabharaṇa paṭaharaṇa paṭalanava ghaṭitadava dharaṇidhava nilaya bhava valaya sava damitadrva damṛtanava bhaṇitabhava dahita śava rudhirajava racita java sadaraya (!) ---------/// (fol. 13v1–5)

Microfilm Details

Reel No. A 320/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 04-11-2005