A 321-11 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 321/11
Title: Amarakoṣa
Dimensions: 28 x 7 cm x 65 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/8036
Remarks:


Reel No. A 321-11

Inventory No. 2409

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 28.0 x 7.3 cm

Binding Hole

Folios 61; the available folios are 1–4, 71–102, 105–113, 115–121 and 123–131

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Scribe Vīrasiṃha Vajrācārya

Date of Copying SAM (NS) 735

Place of Deposit NAK

Accession No. 5/8036

Manuscript Features

There is some part of an unidentified bauddha text after the colophon in one folio, which reads:

vajrāvalī sahlāyā | vajrasarva sanāma || vajrasatvaparamādya anuyama, surata, samarasūvijaya alala…

Excerpts

Beginning

❖ namaḥ sarvvajñāya ||

yasya jñānadayāsindhor agādhasyānaghā guṇāḥ |
sevyatām akṣayo dhīrāḥ sa śriye cāmṛtā(2)ya ca ||

samāhṛtyānyataṃtrāṇi, saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇam ucyate varggair nnāmaliṃgānuśāśanaṃ (3) ||

prāyaśo rūpabhedena, sāhacaryyāc ca kutraci/// |
///puṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit ||

(4) bhedākhyānāya na dvandvo, naikaśeṣo na saṃkaraḥ |
///liṃgānām anūktānāṃ (!) kramād ṛte || (fol. 1v1–4)

End

kṛtaḥ kartta(3)ryy asaṃjñāyāṃ kṛtyāḥ karttari karmmaṇi |
anādyantās (!) tena raktādyarthe nānārthabhedakāḥ |

ṣaṭsaṃjñakās triṣu sa(4)mā yuṣmadasmatiṅavyaya (!) |
paraṃ virodhe śeṣe (!) tu jñeyaṃ śiṣṭaprayogataḥ ||    ||

liṃgasaṃgrahavarggaḥ ||    ||

(5) ity amarasiṃhakṛtau nāmaliṃgānuśāsane |
sāmānyakāṇḍas tṛtīyaḥ sāṃga eva samathitaḥ (!)

padmāni bodhayaty a(131r1)rkkaḥ kalyāni (!) kurate kaviḥ |
tatsorabhaṃ (!) nabhasva ‥ ḥ santas tandāntataṃ (!) guṇān ||

sabhiḥ (!) svārthaparārthañ ca karttavyaḥ śāstrasaṃgrahaḥ |
(2) ihaloka (!) ‥ ‥ kīrttiḥ paratra paramā gatiḥ ||    || (fol. 130v2–131r2)

Colophon

iti śākyabhikṣuśrīamarasiṃhakṛtaṃ nāmaliṃgānuśāsa(3)naṃ samāptaṃ ||    ||
samvat 735 āśvinaśuklapañcamyām †anurāḍhe prītau† ravivāre likhita (!) śrīvajrācāryyavīla(4)siṃhaḥ (!) ||    ||    || (fol. 131r2-4 )

Microfilm Details

Reel No. A 321/11

Date of Filming 18-04-1972

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 85v–86r and 112v–113r

Catalogued by BK/JU

Date 22-09-2005