A 322-2 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 322/2
Title: Amarakoṣa
Dimensions: 33 x 12.5 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 3/564
Remarks:


Reel No. A 322-2

Inventory No. 2336

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.0 x 12.5 cm

Binding Hole

Folios 69; fols. 1, 2 and 56v–57r are missing

Lines per Folio 9–10

Foliation figures in both-hands of the middle margins on the verso

Scribe Bhājumana Vaidya

Date of Copying ŚS 1743

Place of Deposit NAK

Accession No. 3/564

Manuscript Features

The recto side of the third folio is illegible.

Excerpts

Beginning

///rapatir balārātiḥ śacipatiḥ ||
jaṃbhabhedi (!) harihayaḥ svarāṇ (!) namucisudana (!) || 46 ||

saṃkraṃdano duścyavanas turāṣā⟪‥⟫[[ṇ]] meghavāha(2)naḥ ||
ākhaṇḍalaḥ sahasrākṣa ṛbhukṣās tasya tu priyāḥ (!) || 47 || (fol. 3v1–2)

End

kṛtaḥ karttari saṃjñā(72v1)yāṃḥ (!) kṛtyāḥ karttari karmmaṇi ||
anādyantās (!) tena raktādyarthe nānārthabhedakāḥ || 4 ||

⟨śa⟩ṣaṭsaṃjñakās triṣu (2) samā yuṣmadasmattiṅavyayaṃ ||
praraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ || 5 ||    ||

iti triliṃgasaṃgraha(3)varggaḥ ||    ||

padmāni bodhayaty arkkaḥ kāvyāni kurute kaviḥ ||
tatsaurabhaṃ nabhasvaṃtaḥ santas (tanvate) tadgu(4)ṇaṃ || 1 ||

ity uktaṃ vyavahārāṃgaṃ nāmaliṃgaṃ samāsataḥ ||
kṛtsnasya tu gatau nāntaṃ tāvad indrābṛhaspatī || 2 || (5) ||    ||

ity amarasiṃhakṛtau nāmaliṃgānuśāsane
sāmānyakāṇḍas tṛtīyaḥ sāṅga eva samarthitaḥ || 1 || (6) || (fol. 72r9–72v6)

Colophon

śrīśāke saṃmvat (!) 1743 || saṃmvat (!) 1878 || nipālasaṃmvat (!) 941

mti hāgruna || sivarātri (7) khunu saṃpūnūna julā suja || likhitaṃ bhājumana vaide ||
(unu) torako || robhagalyā maṃcce māhāryāpa ||| (8)subhaṃ || ❁ | ❁ || ❁ ||

jadi sudhorasudho vā. mama dokha na diaite (!) || ❁ || (fol. 72v6–8)

Microfilm Details

Reel No. A 322/2

Date of Filming 17-01-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 18-10-2005

Bibliography