A 322-3(2) Padacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 322/3
Title: Amarakoṣa
Dimensions: 33.5 x 9.5 cm x 374 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/993
Remarks:


Reel No. A 322-3(2)

Inventory No. 2488

Title Padacandrikā

Remarks This is the momentary over the basic text Amarakośa of Amarasiṃha.

Author Rāyamukuṭa

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.5 x 9.5 cm

Binding Hole

Folios 326; fols, 1–7 26, 32–35, 39, 41–42, 47–51, 55–57, 105–115, 152–159, 313–324 are missing

Lines per Folio 8

Foliation figures in the extreme lower right-hand margin on the verso

Scribe Bṛhaspati

Place of Deposit NAK

Accession No. 4/993

Manuscript Features

Folio number 363 does not appear but the text is not interrupted.

Excerpts

Beginning

///batvaṃ dve catuṣpathasya ||    ||

dūraśūnyo dūraśūnya iti. | supsupeti samāsaḥ | dūraś cāsau śūnyaś ceti dūraśūnyaḥ chāyātarujalādivarjjito ʼdhve(2)ti tu pañjikā. | idūgadhvā prakṛṣṭam aṃtaraṃ vyavadhānam avakāśo vā grāmayor atreti prāṃtaraṃ ekaṃ prāṃtara iti khyātasya ||    || caurakaṇṭakādi(3)bhir ddurggamaḥ paṃthāḥ kāṃścen na tārayatīti kāṃtāraḥ | pṛṣodarāditvād iti subhṛtiḥ kasya jalasya mukhasya vāṃtaṃ nāśam iyartti kāṃtāra iti (4) karmmaṇy aṇi tu bhaṭṭādiḥ | (fol. 8r1–4)

End

/// viṣayau nairṛtau rākṣasaḥ tau yusanuṃtaṃ klība ity asya viṣayaḥ idam ojaḥ idaṃ yaṇaḥ ihobhayaṃ prāpnoti idaṃ rakṣaḥ paratvāt tu (2)///ti || iha graṃthavistarabhayād ya (!) liṃgaṃ nāma ca noktaṃ tat śiṣṭānāṃ pūrvvācāryyāṇāṃ mahakavīnāṃ (!) prayogāt jñeyaṃ || yathā go(3)///ṭā napuṃsake pītyādikam ūhanīyam iti ||    || (fol. 381v1–3)

Colophon

iti mahītāpanīyakavicakravarttirājapaṇḍitapaṇḍitasārvvabhaumaka(4)/// ṇimahācāryyarāyamukuṭamaṇiśrīmadbṛhaspatikṛtāyām amarakoṣapañjikāyāṃ padacandrikākhyāyāṃ tṛtīyaḥ kāṇḍaḥ (fol. 381v3–4)

Microfilm Details

Reel No. A 322/3

Date of Filming 19-04-1972

Exposures 333

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.178v–197r, 200v–201r, 217v–218r, 262v–263r and 307v–308r

Catalogued by BK/JU

Date 19-10-2005