A 323-11 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/11
Title: Amarakoṣa
Dimensions: 29.5 x 9.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/402
Remarks:


Reel No. A 323/11

Inventory No. 2396

Title Amarakośa (prathamakāṇḍa)

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.5 x 9.5 cm

Binding Hole

Folios 27

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/402

Manuscript Features

Twice filmed fol. 9,
Stamp: Candrasamśera

Excerpts

Beginning

❖ oṃ namaḥ iṣṭadevatāyaiḥ ||

yasya jñāna dayāsiṃdho, ragādhasyā naghā guṇāḥ |
sevyatām akṣayo dhīrāḥ saśriye cāmṛtāya ca |

samāhṛtyānyatantrāni (!), saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇam ucyate varggair, nāmaliṃgānusāśanaṃ ||

prāya⟪s⟫śo rūpabhedena, sāhacaryyāc ca kutracit ||
strīpuṃnapuṃsakaṃ jñeyaṃ, tad viśeṣavidheḥ kvacit ||

bhedākhyānāyanadvaṃdo naikaśeṣo na saṃkaraḥ |
kṛtotra bhinnaliṃgānā,m anuktānāṃ kramād ṛte || (fol. 1v1–4)

End

ikṣvākuḥ kaṭutumvīsyāt, tuṃvyalābho r ubhe same |
citra galākṣī godumvā, viśālānvidravāruṇī ||

arśoghnaḥ śūraṇaḥ kando gaṇḍīr astu samaṣṭhilā ||
kalamvupādikā strītu mūlakaṃ hilamocikā ||

vāstūkaṃ śākabhedāḥ syūr dūrvā tu śataparvikā ||
sahasravīryyā bhārgavyo, ruhānantāthasāsitā ||

golomī śatavīryyā ca, gaṇḍālī śakulākṣakaḥ |
kuruvindo meghanāmā, mustāmusta- (fol. 27v3–6)

Microfilm Details

Reel No. A 323/11

Date of Filming 19-04-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 28-05-2004