A 323-14 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/14
Title: Amarakoṣa
Dimensions: 26.5 x 12.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/661
Remarks:


Reel No. A 323/14

Inventory No. 2212

Title Amarakośa with Amaradīpikā

Remarks

Author Amarasiṃha, Kulanidhi Śarmā pāṇḍe

Subject Kośa

Language Sanskrit

Text Features Kramaniyama

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, begins from 2r up to 27

Size 26.5 x 12.4 cm

Binding Hole

Folios 24

Lines per Folio 10–14

Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: Āºº Dviºº Ṭīºº and Rama

King Trivikramasena

Place of Deposit NAK

Accession No. 4/661/7

Manuscript Features

Missing foll. 1,18,19,20
Twice filmed fol. 21,
exp 25: śrīpaṇḍitakulnidhiviracitā amaradīpikāvyākhyā

Excerpts

Beginning

–rāditi ṅīṣ dharaṇī ṅīṣobhāve, dharaṇir api kṣautiḥ drakṣuśabde bāhulakānniḥ ṅīṣ, tad abhāve kṣoṇir api jināti jyāvayohānau, aghnyāditvādyadaṃto nipātitaḥ jyāmaurv-vījyāvasundhareti śāśvataḥ kasya pasyeyaṃ arāraṅīṣ kṣiyaṃtyatra kṣitivāsagatyoḥ
bāhulakād lyuṭaṃ bādhitvā striyāṃ ktin || 2 || (fol. 2r1–3)

–kṣoṇījyākāśyapī kṣitiḥ || 2 ||
sarvaṃ sahā vasumatī vasudhorvī vasuṃdharā ||
gotrākuḥ pṛthivī pṛthvī kṣmāvanir medinī mahī || 3 || (fol. 2r5–6)

End

aṣṭāpadaṃ śāriphalaṃ prāṇidyūtaṃ samāhvayaḥ
uktā bhūriprayogatvād ekasmin yatra yaugikāḥ

tāddharmyād anyato vṛttā vūhyā liṃgāntare ʼpite 46 (fol. 27r5–6)

tena kuṃbhakārādayo ye jātivacanās te ʼpi śūdrādivat strīpuṃsayor vācyāḥ | 46 (fol. 27r8)

Colophon

ityāmaradīpikāyām (!) śūdravarga vivaraṇam ityeti bhūmikāṃḍaḥ | bhūmyādikāṃḍaḥ | uktam anyat,
iti śūdravargaḥ ityamarasiṃhakṛtau kṛtau nāmaliṃṅā anuśāne
dvitīyo bhūmikāṇḍoyaṃ sāṃgaeva samarthitaḥ 47 ||    || (fol. 27r6–7)

iti śrīdākṣiṇātyaśiromaṇi bhūtacittapāvana śrīmukundabhaṭṭātmaja śrīviśvanāthavbhaṭṭāṃghrilabdhavidyena śrīmat mahārājādhirāja pārvat viṣayāadhipa śrītrivikramasena prabhvāśritena pāṃḍe ityupanāmaka śrījayadevākhya dvijasūnunā(!) śrīkulanidhiśarmaṇā viracitāyām amaradīpikāyām amarasiṃhakṛta nāmaliṃgānuśasanapaṃjikāyāṃ dvitī (!) kāṇḍaḥ sampūrṇaḥ || śubham bhūyāt śrīdurgāyai namaḥ harir hariḥ (fol. 27r8–11)

Microfilm Details

Reel No. A 323/14

Date of Filming 19-04-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 31-05-2004