A 323-16 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/16
Title: Amarakoṣa
Dimensions: 22 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/630
Remarks:

Reel No. A 323/16

Inventory No. 2324

Title Amarakośa (dvitīyakāṇḍa)

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features kramaniyama

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.0 x 10.0 cm

Binding Hole

Folios 11

Lines per Folio 7

Foliation figures in the upper left and middle right-hand margin of the verso beneath the Title Aºº koºº and Rāmaḥ

Place of Deposit NAK

Accession No. 1/630/22

Manuscript Features

Stamp: Candrasmśera

Excerpts

Beginning

śrīgaṇeśāya mamaḥ ||    ||

vargāḥ pṛthvī purakṣmābhṛd vanauṣadhimṛgāribhiḥ ||
nṛbrahmakṣatraviṭ śūdraiḥ sāṃgopāṃgair ihoditāḥ || 1 ||

bhūr bhūmir acalānaṃtā rasāviśvaṃbharāsthirā ||
dharā dharitrī dharaṇī kṣoṇī jyā kāśyapī kṣitiḥ || 2 ||

sarvaṃsahā vasumatī vasudhorv-vī vasuṃdharā ||
gotrākuḥ pṛthivī pṛthvī kṣmāvanir medinī mahī || 3 ||

bhūtadhātrī ratnagarbhā vipulā sāgarāṃbarā ||
mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā || 4 || (fol. 1v1–7)

End

somavalkopyatha vyāghrapucha (!) gaṃdharvahastakau
eraṃḍa uruvūkaś ca rucake ścitrakaśvasaḥ 51

caṃcuḥ paṃcāṃgulāmaṇḍa barddhamānavyaḍaṃvakāḥ
alpāśamī śamīraḥ syāc chamī śaktu phalā śivā 52

pīḍitako maruvakaḥ svasanakarahāṭakaḥ
śalyaś ca madane śakra pādapaḥ pāribhadrakaḥ 53

bhadradāru dukilimaṃ pītadāru ca dāru ca
pūtikāṣṭaṃ ca sapta syu devadāru– (fol. 11v4–7)

Microfilm Details

Reel No. A 323/16

Date of Filming 19-04-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 30-05-2004