A 323-18 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/18
Title: Amarakoṣa
Dimensions: 21 x 9 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/7567
Remarks:

Reel No. A 323/18

Inventory No. 2240

Title Amarakośa (dvitīyakāṇḍa)

Remarks

Author

Subject Kośa

Language Sanskrit

Text Features kramaniyama

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 21.0 x 9.0 cm

Binding Hole

Folios 33

Lines per Folio 3

Foliation figures in the upper left and lower right-hand corner of the verso beneath the Title: Aºº2,

Place of Deposit NAK

Accession No. 5/7567

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīsarasvatyai namaḥ ||    ||

vargāḥ pṛthvī purakṣmābhṛd vanauṣadhi mṛgādibhiḥ ||
nṛbrahmakṣatraviṭ śūdraiḥ sāṃgopāṃgair ihoditāḥ || 1 ||

bhūr bhūmir acalānaṃtā rasā viśvaṃbharāsthitā ||
dharā dharitrī dhariṇī kṣoṇī jyā kāśyapī kṣitiḥ || 2 ||

sarvaṃ sahā vasumatī vasudhorvī vasuṃdharā ||
gotrākuḥ pṛthivī pṛthvī kṣmāvanir medinī mahī ||
kṣepakaḥ ||
jagatī gahvarī dhātrī gaurilā kuṃbhinī kṣamā || 3 || (fol. 1v1–2r3)

End

dārvī pacaṃpacā dāruharidrā parjanītyapi ||
vacogragaṃdhā ṣaḍ graṃthā golomī śataparvikā || 2 ||

śuklā haimavatī vaidya mātṛsiṃhyau tu vāsikā ||
vṛṣoṭarūpaḥ siṃhāsyo vāsako vājidaṃtakaḥ || 3 ||

āsphotā (!) girikarṇī syād viṣṇukrāṃtāparājitā ||
ikṣugaṃdhā tu kāṃḍekṣu kokilā(kṣi)kṣurakṣurāḥ (!) || 4 ||

śāleyaḥ syāc chatatrāmadhurikāmisiḥ ||(!)
miśreyopyatha sīhuṃḍo vajra druḥ snu– (fol. 33r1–33v3)

Microfilm Details

Reel No. A 323/18

Date of Filming 19-04-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 31-05-2004