A 323-2 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/2
Title: Amarakoṣa
Dimensions: 23 x 10 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1412
Remarks:

Reel No. A 323/2

Inventory No. 2199

Title Amarakośa (prathamakāṇḍa)

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, marginal damage

Size 23.0 x 10.0 cm

Binding Hole

Folios 15

Lines per Folio 8

Foliation figures in the both upper left and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1412/6

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yasya jñāna dayāsiṃdho ragādhasyānaghāguṇāḥ |
sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca || 1 ||

samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ | pratisaṃskṛtaiḥ |
saṃpūrṇam ucyate varggaiḥ r-nāmaliṃgānuśāsanaṃ | 2 |

prāyaśo rūpabhedena sāhacaryyāc ca kutracit |
strīpun-napuṃsakaṃ jñeyaṃ tad viśeṣavidheḥ kvacit | 3 |

bhedākhyānāyanadvadvo naikaśeṣo nasaṃkaraḥ |
kṛtotra bhinnaliṃgānām anuktānāṃ kramād ṛte | 4 | (fol. 1v1–)

End

nikkvāṇe nikkaṇaḥ kvāṇaḥ kvanaḥ kvāṇanam ityapi |
vīṇāyāḥ kvaṇite prādeḥ prakvaṇaṃ prakvaṇādayaḥ || 25 ||

kolāhalaḥ kalakalaḥ stiraścā vāsitan nutaṃ |
strīpratiśrut pratighātaṃ gītaṃ gānam ime same || 26 ||
śabdādivarggaḥ ||    ||

nidarṣabhagāṃdhāra (!) ṣaṣjamadhyamadhivatāḥ |
paṃcamaś cetyami sapta tṃtrī kaṃṭhotthitāḥ svarāḥ || 1 ||

kalo maṃdras tu gaṃbhīre tārottyuccai– (fol. 15v5–8)

Microfilm Details

Reel No. A 323/2

Date of Filming 19-04-72

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 30-05-2004