A 323-4 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/4
Title: Amarakoṣa
Dimensions: 30 x 12.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/4206
Remarks:

Reel No. A 323/4

Inventory No. 2408

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged lower left margin of the verso, missing fols. 30–34,

Size 33.0 x 12.5 cm

Binding Hole

Folios 41

Lines per Folio 11

Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title a. and rāma

Place of Deposit NAK

Accession No. 5/4206

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yasya jñāna dayāsiṃdho ragādhasyānaghāguṇāḥ
sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca 1

samāhṛtyanyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ
saṃpūrṇam ucyate varggair nāmaliṃgānuśāsanaṃ 2

prāyaśo rūpabhedena sāhacaryāc ca kutracit
strīpuṃnapuṃsakaṃ jñeyaṃ tad viśeṣavidheḥ kvacit 3

bhedākhyānāyanadvaṃdvo naikaśeṣo na saṃkaraḥ
kṛtotra bhinnaliṃgānām anuktānāṃ kramād ṛte 4 (fol. 1v1–3)

End

talvṛṃde ye nikadyartrā vairamaithunikādikā
vumustrībhāvā/// yuji yad viśā 5

uṇādiṣu nirurīś ca mākūṅaṃ taṃ calaṃ sthiraṃ
tat krīḍāyāṃ praharaṇaṃ cenmauṣṭārpallavāṇa dik 6

ghaṅo ñaḥ ///
śyainaṃ pātā ca mṛgayā tailaṃpātāsya dheti dik 7

strī syāt kācin mṛṇālyādir vivakṣāpacaye yadi |
laṃkā śephālikā ṭīkā /// (fol. 41v9–11)

Microfilm Details

Reel No. A 323/4

Date of Filming 19-04-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 01-06-2004