A 324-5 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 324/5
Title: Amarakoṣa
Dimensions: 24 x 11 cm x 189 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/3257
Remarks:

Reel No. A 324/5

Inventory No. 2232

Title Amarakośa

Remarks

Author Amarasiṃha

Subject kośa

Language Sanskrit

Text Features kramaniyama

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.8 cm

Binding Hole

Folios 189

Lines per Folio 5

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the Title: A.Ko. and rāmaḥ

Date of Copying VS 1892 ŚS 1757

Place of Deposit NAK

Accession No. 5/3257

Manuscript Features

Notes and synonyms added on middle of the text

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīsarsvatyai namaḥ || śrīgurubhyo namaḥ ||
śrīkuladevatābhyo namaḥ ||

(2)yasya jñāna dayāsiṃdhor agādhasyā naghā guṇāḥ
sevyatām akṣayo dhīrāḥ sa śriye cā mṛ(3)tāya ca 1

samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ
saṃpūrṇam ucyate vargair nāma(4)liṃgānuśāsanaṃ 2

prāyaśo rūpabhedena sāhacaryāc ca kutracit ||
strīpun-napuṃsakaṃ(5) jñeyaṃ tad viśeṣavidheḥ kvacit || 3 (fol. 1v1–5)

End

vahubrīhir adignāmnām unneyaṃ tad udāhṛtaṃ
guṇadravyakriyāyogopādha(1)yaḥ paragāminaḥ 43

kṛtaḥ karttarya ʼsaṃjñāyāṃ kṛtyāḥ karttari karmaṇi
aṇā(2)dyuṃ tās tenaraktādyarthe nānārthabhedakāḥ 44

ṣaṭ saṃjñakās triṣu samā yuṣmada(3)ṣmatiṅ avyayaṃ
paraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ || (fol. 60v5–61r3)

Colophon

iti liṃgādi saṃgraha(4)vargaḥ samvat 1892 śāke 1757 parābhavanāma samvatsare caitra śukla 5
(5)ity amarasiṃhakṛtau nāmaliṃgānuśāsane
sāmānyakāṇḍasd tṛtīyaḥ sāṃga eva (6)samarthitaḥ śrīr astu śubhaṃ bhavatu gaṇeśaprasādācchubham astu (fol. 61r3–6)

Microfilm Details

Reel No. A 324/5

Date of Filming 20-04-1972

Exposures 194

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 60, 61

Catalogued by JU/MS

Date 19-04-2005