A 324-6 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 324/6
Title: Amarakoṣa
Dimensions: 24.5 x 11 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/7007
Remarks:

Reel No. A 324/6

Inventory No. 2243

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features Dvitīyakāṇḍa

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.0 cm

Binding Hole

Folios 89

Lines per Folio 6

Foliation figures in both margin of the verso, marginal title: irregularly rāma / a. ko. / dvi.…

Place of Deposit NAK

Accession No. 5/7007

Manuscript Features

Missing foll. 5, 6, 7, 8, 10, 11, 14.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

dvitīyakāṇḍam ||

vargāḥ pṛthvīpurakṣmā(2)bhṛd vanauṣadhimṛgādibhiḥ ||
nṛbrahmakṣatraviṭśūdraiḥ(3) sāṃgopāṃgair ihoditāḥ || 1 ||

bhūrbhūmir acalānaṃtā rasā vi(4)śvaṃbharā sthirā ||
dharā dharitrī dharaṇiḥ kṣoṇi jyā kā(5)śyapi kṣitiḥ || 2 ||

sarvaṃ sahā vasumatī vasudhorvī vasuṃ(6)dharā ||
gotrākuḥ pṛthivī pṛthvī kṣmāvanir medinī ma(1)hī || 3 ||

vipulā gahvarī dhātrī gaurilākuṃbhinī kṣamā ||
bhū(2)tadhātrī ratnagarbhā jagatī sāgarāmvarā || ❁ || (fol. 1v1–2r2)

End

syādāsāraḥ prasaraṇaṃ praca(3)kraṃ ca⟪r⟫[[l]]itārthakam ||
ahitāṃ pratyabhītasya(4) raṇe yānam abhikamaḥ || 96 ||

vaitālikā bo(5)dhakarā ścākrikā ghāṭikārthakāḥ ||
syur mā(6)gadhās tu magadhā vaṃdinas tutipāṭhakāḥ || 97 ||

(1)saṃdyaprakās (!) tu samayāt saṃgrāmād anivartinaḥ
agnivarṇam (fol. 89r2–89v1)

Microfilm Details

Reel No. A 324/6

Date of Filming 20-04-1972

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 19-04-2005