A 324-9 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 324/9
Title: Amarakoṣa
Dimensions: 29.5 x 11 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/3262
Remarks:

Reel No. A 324/9

Inventory No. 2465

Title Amarakośa

Remarks with the commentary Amaradīpikā by Kulanidhi

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features kramaniyama

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.0 cm

Binding Hole

Folios 22

Lines per Folio 10–13

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the title: A.Ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 5/3262

Manuscript Features

Stamp: Nepal National Library,

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāy namaḥ ||    ||

rāmaṃ ramyaṃ samaṃ kāmyaṃsaccidānamdam advayaṃ ||
natvā gajānanam cāsmikaromy amaradīpikāṃ || 1 ||

prāripsitagraṃthabighnavighātāya kṛta māṃgalaṃ(2) śiṣya śikṣārthaṃ ādau nibabaṃdhaḥ ||    || yasyeti || (fol. 1v1–2)

[Mūla]

||    || śrī ||    ||

yasy ajñānadayāsindhor agādhasyā naghāguṇāḥ ||
sevyatām akṣayo dhīrāḥ saśriyecāmṛtāya ca || 1 ||    || (fol. 1v6)

End

[Mūla]

mṛgaśīrṣaṃ mṛgaśiras tasmin-n evāgrahāyaṇī ||
ilvalās tacchirodeśe tārakān iva saṃti yāḥ || 23 || śrī kṛṣṇa || (fol. 22v6)

[Ṭīkā]

ekadeśaprayo(9)gāt || mṛgopi agrehāyanam asyāḥ || mārgaśirṣem (!) ārabhya varṣapravṛtteḥ | prajñādyaṇ | pūrvapadād iti ṇatvaṃ || āgrahāyaṇī paurṇamāsī tadyon-nakṣatram api tathā || ekaṃ mṛgaśiraḥ(10) śirasthānāṃ paṃcānāṃ svalpatārakāṇāṃ || yās tārakās tac chrirodeśe nivasaṃti tā ilvalā ity anvayaḥ || ralaṃti | ilasvapnae prakṣaṇe ca || sānasivarṇa sīti valac guṇābhāvaś ca nipā(11)tyate || 23 || (fol. 22v8–11)

Microfilm Details

Reel No. A 324/9

Date of Filming 20-04-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 19-04-2005