A 325-9 Anekārthadhvanimañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 325/9
Title: Anekārthadhvanimañjarī
Dimensions: 20 x 6 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/4235
Remarks:


Reel No. A 325-9 Inventory No. 3114

Title Anekārthadhvanimañjarī

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.0 x 6.0 cm

Folios 33

Lines per Folio 5

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4235

Manuscript Features

anekārthadhvanimañjarīkoṣa mahākṣepaṇakṛta is written on the recto side of the first folio.

Excerpts

Beginning

❖ gaṇeśāya namaḥ ||

śuddhavarṇam anekārthaṃ, śabdamauktikam uttamaṃ |

kaṃṭhe kurvvantu vidvānsaḥ śradaddhānā (!) divāniśaṃ || 1 ||

(2) śabdaṃbhodhir (!) yato nantaḥ kuto vyākhyā pravarttate |

svānuvāgaikamānāya tasmai vāgātmane namaḥ || 2 ||

sarasvatyāḥ pra(3)sādena kavir -v-vadhnāti yatpadaṃ |

prasiddham aprasiddhaṃ vā tat pramānan (!) tu sādhubhiḥ || 3 ||

śivaśbdaḥ ||

śivaṃ śukraḥ (!) (4) śivaṃ sarvvaḥ (!) śivaḥ kālaḥ śivo vasuḥ |

śivā gaurī śivā koṣṭrī śivaṃ bhadraṃ śivaṃ śubhaṃ || 4 || (fol. 1v1–4)

End

aliḥ sahacarī jñeyo (!) praskīrāli prakīrttitā |

dalamadhye dalaṃ rūpaṃ dalo hatsyā(2)disādhanaṃ |

āśīṣyaṃ samamāgaṃ saṃgrāmo py api liṣyate |

pratijñā saṃtiro jñeyaḥ sīrāmośaṃ garomataḥ | (!)

ulū(3)kaḥ pururūpataḥ puraṃdavaḥ | (!)

amṛtādharavijñeyā devarājyā tathāmṛtaḥ || 345 || || (fol. 33r1–3)

Colophon

iti śrīanekārthadhvanimantrayoḥ ślokādhikāras tṛtīyaḥ kāṇḍa (!) samāptaḥ || ||… (fol. 33r3–4)

Microfilm Details

Reel No. A 325/9

Date of Filming 23-04-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 21-09-2005

Bibliography