A 328-14 Śabdabhedaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 328/14
Title: Śabdabhedaprakāśa
Dimensions: 25 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 2/322
Remarks: AN?


Reel No. A 328-14 Inventory No. 58687

Title Śabdabhedaprakāśa

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, disorder

Size 25.0 x 11.0 cm

Folios 7

Lines per Folio 9

Foliation figures in the upper left and lower right hand mrgins of verso, beneth the Title: Śa. Pra. Sa. and Rāma

Place of Deposit NAK

Accession No. 2/322

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

astu prastutakāryasya siddhaye sva (!) śivaṃ śivaḥ ||

yasya bhālatale bhāti candraś candana vi(2)vat (!) || 1 ||

śrīkālidāsaprabhṛteḥ prabandhān

kośān aśeṣān bahuśaḥ saṭīkān ||

purāṇarāmāyaṇabhāratādī(3)n

uṇādi kṣtīr(!) vividhā vilokya || 2 || (!)

athai (!) vyākaraṇāni kāty aśakalāpaty ādibhir bḥāṣitāny

anyāni pragu(4)ṇāni suśrutam anuvyāḍya ʼtrigargādibhiḥ ||

proktāni prasamīkṣya āṅmayamahākṣīrārṇavaṃ śemuṣī

manthāne(5)na viloḍyakhānanṛpatir nānārthakośaṃ vyadhāt || 3 || (!) (fol. 1v1–5)

End

takṣako drumabhede syāt takṣipannagabhūbhuji ||

(7)tārakaḥ karṇadhāre syād daityabhede ca pusyayam (!) ||

kanīni kānyām ṛkṣe ca na pumās trātari triṣu ||

tā(8)rakaṃ vṛśi ca proktaṃ tilakodrumarogayoḥ ||

aśvabhede puṇḍrakena striyāṃ tu viśeṣake || (!)

klīvaṃ sauvarca(9)laklomnor bhavec ca kālake || (!)

triśaṃkuḥ śalabhe bhūpe mārjāre garuḍe pi ca ||

tulakas tulakāyāṃ syāt tathā– (fol. 7v6–9)

Microfilm Details

Reel No. A 328/14

Date of Filming 24-04-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 13-06-2004

Bibliography