A 328-16 Mātṛkānighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 328/16
Title: Mātṛkānighaṇṭu
Dimensions: 26 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/7154
Remarks:


Reel No. A 328-16 Inventory No. 37976

Title Mātṛkānighanṭu

Author Puruṣottradeva

Subject Kośa

Language Sanskrit

Text Features collection of Vedic words

Manuscript Details

Script Devanagari

Material indian paper

State incomplete

Size 26.0 x 11.0 cm

Folios 2

Lines per Folio 10

Foliation figures in the upper left marginsof verso, beneth the Title: Mā. Ko.

Place of Deposit NAK

Accession No. 5/7154

Manuscript Features

Stamp Vīrapustakālaya,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha mātṛkānighaṃṭocyate || (!)

śrīgaṇeśaṃ nṛsiṃhānaṃ bhāratīm īśvaraṃ śivaṃ ||

natvā vakṣye mātṛkā(2)ṇāṃ nighaṃṭaṃ bālabuddhaye || 1 || (!)

dhruvastārastrived vrasta vedādis tārako vyayaḥ ||

praṇavaś ca trimātropi oṃkāro jyotir ādi(3)maḥ || 2 ||

śrīkaṃṭhaḥ keśavaś cānir vṛttiś ca svarādikaḥ || (!)

akāro mātṛkādyaṃś ca vāta ity api kīrttitaḥ || 3 || (!)

nirāpaṇa(4)s tathānaṃto mukhavṛtto gurus tathā ||

viṣṇuśayyā tathāśeṣo dīrgha ākāra eva ca || 4 || (fol. 1r1–4)

End

sthitiḥ pāśī tathā jeśo vāmāṃgulitalasthitaḥ ||

svastikaḥ khaṃḍasaṃjñaś ca jhakāro jāṃtasaṃjñakaḥ || 27 ||

vāmāṃgulya(6)gragaḥ siddhir aṃkuśī sarvasaṃjñakaḥ ||

jatriko svanunāśaś ca ñakāraś ca niraṃjanaḥ || 28 ||

jarāmukuṃdaḥ someśo dakṣapā(5)dādi gomukhaḥ ||

gajāṃkuśaś ca bāleṃdur amṛtādyaṣṭakārakaḥ || 29 ||

lāṃgalīśo naṃdajaś ca pālinī ca kamaṃḍaluḥ ||

dakṣa(6)jñānugataḥ sthāyī– (fol. 2r3–6)

Microfilm Details

Reel No. A 328/16

Date of Filming 24-04-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-06-2004

Bibliography