A 328-18 Śabdabhedaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 328/18
Title: Śabdabhedaprakāśa
Dimensions: 27.5 x 11.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/4238
Remarks:


Reel No. A 328-18 Inventory No. 58685

Title Śabdabhedaprakāśa

Author Śrīmaheśvara kavi

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 27.5 x 11.5 cm

Folios 9

Lines per Folio 12–14

Foliation figures in the upper left and lower right hand margins of verso, beneath the Title: Śa. Bhe. and Kṛṣṇa

Date of Copying VS 1859 ŚS. 1724

Donor Śrīkṛṣṇa jośī [Rāmnagravāle]

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/4238

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

prabodham ādhātum aśābdikānāṃ

kṛpām upetyāpi satāṃ kavīnām

kṛto mayā rūpam avāpyaśabda-

bhedaprakāśo ʼkhilavā(2)ṅmayārthaḥ 1

prayojanaṃ ca pracuraḥ prayogaḥ

prāmāṇikodāharaṇapratītaḥ

rūpādibhedeṣu vilakṣaṇeṣu

vicakṣaṇo niścinuyāt tam eva 2

(3)kvacin mātrākṛto bhedaḥ kvacid varṇakṛtotra ca

kvacid arthāntaranyāsāc chabdānāṃ rūḍhitaḥ kvacit 3

jāgarti yasyaiṣa manaḥsaroje

sa e(4)va śabdārthavivarttaneśaḥ

nijaprayogārpitakāmacāraḥ

paraprayogaprasarārgalaś ca 4 (fol. 1v1–4)

End

nāmapārāyaṇoṇādi niruktoktair vikalpitaḥ

śabdair vaṇavidhaiś cāntais saṃdeś co yeṣa sādhubhiḥ 72 (!)

karttuñ cetaś camatkāraṃ satāṃ haṃtuṃ viparyayaṃ

saṃśa(13)yaṃ ca nirākarttum ayam asya pariśramaḥ 73

chandonuprāsayamakaśleṣacitreṣu nirṇayaḥ

yeṣvevāsyopayogaś ca kaver jñāyata eva vā 274 ❁ (fol. 9v12–13)

Colophon

iti śrīmaheśvarakaviviracitaḥ śabdahedanāmagraṃthaḥ samāptaḥ ❁ saṃ. 1859 śā. 1724 (fol. 9v14)

Microfilm Details

Reel No. A 328/18

Date of Filming 24-04-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-06-2004

Bibliography