A 328-19 Śabdabhedaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 328/19
Title: Śabdabhedaprakāśa
Dimensions: 25 x 9 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/7778
Remarks:


Reel No. A 328-19 Inventory No. 58690

Title Śabdabhedaprakāśa

Author Puruṣottamadeva

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 9.0 cm

Folios 4

Lines per Folio 5–7

Foliation figures in the upper left and lower right hand margins of verso, beneth the Title: Śa. Pra. and Rāmaḥ

Donor Yajñadatta Śarmā

Place of Deposit NAK

Accession No. 5/7778

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha śabdabhedaprakāśaḥ ||

prabodham ārdhātum (!) aśābdikānāṅ

kṛpām upetyāpi satāṅ kavīnām ||

kṛto ma(2)yā rūpam avāpyaśabda-

bhedaprakāśo khilavāṅmayārthaḥ || 1 ||

vidyād agāram āgāram apagām āpagām api ||

arātim ārātim atho a(3)ma āmaḥ prakīrttitaḥ || 2 ||

bhaved amarṣa āmarṣo py aṃkuroṃkura eva ca ||

antarikṣam antarīkṣam agastyo ʼgastir eva ca || 3 || (fol. 1v1–3)

End

prāyo bhaveyuḥ pracuraprayogāḥ

prāmāṇikodāharaṇepratītāḥ ||

rū(2)pādibhedeṣu vicāraṇeṣu

vicakṣaṇo niścayatām upaiti || 52 ||

kvacin mātrākṛto bhedaḥ

kvacid varṇakṛtotra ca ||

kvaci(3)d arthāntarol-lekhāc-

chabdānāṃ rūḍhitaḥ kvacit || 53 ||

jāgartti yasyaiṣa manaḥsaroje

sa eva śabdārthavivarttaneśaḥ ||

nija(4)prayogārpitakāmacāraḥ

paraprayogārtha viśāradaś ca || 54 || || (fol. 4v1–4)

Colophon

|| iti puruṣottamadevakṛtaḥ śabdabhedaprakāśaḥ samā(5)ptaḥ || || śubham astu sarvadā || || ❖ ❖ ❖ ❖ ❖ ❖ || || śrīmato yajñadattaśarmaṇaḥ śabdabhedaprakāśoyam iti budhair ūhyam || (fol. 4v4–5)

Microfilm Details

Reel No. A 328/19

Date of Filming 24-04-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-06-2004

Bibliography