A 328-7 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 328/7
Title: Viśvaprakāśakoṣa
Dimensions: 22 x 9.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/4224
Remarks:


Reel No. A 328-7 Inventory No. 88361

Title Viśvaprakāśakośa

Author Maheśvara

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 22.0 x 9.5 cm

Folios 100

Lines per Folio 8

Foliation figures in the upper left and lower right-hand margins of vers, beneath the Title: Vi. Ko. and Rāmaḥ

Place of Deposit NAK

Accession No. 5/4224

Manuscript Features

Stamp Nepal National Library,

Twice filmed fol. 55, few folios are not foliated,

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ

stuvīmahi mahāmoha kleśāṃtakabhiṣagvaraṃ

tridhātukanidānajñaṃ sarvajñaṃ duḥkha(2)hānaye 1

kalāvilāsān makaraṃdaviṃdu mudrā vininde hṛdayāraviṃde

yā kalpayaṃtī ramate kavīnāṃ devīṃ namasyā(3)mi sarasvatīṃ tām 2

kavīṃdrakumudānaṃdakaṃdodgamasudhākaraṃ

vācaspatimatisparddhi śemukhī (!) caṃ(4)drikojvalaṃ 3 (!)

kṣubhyat kṣīrābdhikallolamo[[lo]]llāsiyaśaḥ śriyaṃ |

guruṃ vaṃde jagadvaṃdyaṃ guṇaratnaika(5)rohaṇaṃ4 (fol. 1v1–5)

End

nāmapārāyaṇo nādi niruktoktair v-vikalpitaḥ |

śabdavarsma vidhiśvāṃtaḥ saṃhagho tveṣa sādhubhiḥ |

karttuṃ vai(4)taśvamaktāraṃ satāṃ haṃtuṃ viparyayaṃ |

saṃśayaṃ ca nirākartum ayaṃ asmat pariśramaḥ |

chaṃdonuprāsayamakaśleṣacitreṣu ni(5)rṇayaḥ |

pūṣṭe vāsyopayogaśva kavitur jñātur eva ca || || (fol. 100r3–5)

Colophon

iti sakalavaidyarājacakramuktāśekharasya gadyavidyānidheḥ śrīmaheśvarakṛtau viśvaprakāśe śabdabhedaprakāśaḥ parisamāptaḥ || || || śubhamastu || ||

(fol.100r5–6)

Microfilm Details

Reel No. A 328/7

Date of Filming 24-04-1972

Exposures 102

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-06-2004

Bibliography