A 329-7 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 329/7
Title: Padmapurāṇa
Dimensions: 26 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1676
Acc No.: NAK 4/875
Remarks:

Reel No. A 329/7

Inventory No. 42159

Title Ekādaśīvratakathā / Ekādaśīmahātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.5 cm

Binding Hole

Folios 21

Lines per Folio 8–11 irregular

Foliation numbers in the upper left and lower right margins of verso beneath the title Eºº Kaºº and Rāma

Scribe Arjuna(!)

Date of Copying ŚS 1676

Place of Deposit NAK

Accession No. 4/875/14

Manuscript Features

Missing foll. 2, 3,
3 stanzas of Nīti available after colophon,
MS dated śrīśāke 1676 śrāvaṇavadi 8 roja 6

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

jaiminir uvāca ||    ||
gaṃgāyāḥ subhamāhātmyaṃ viṣṇupūjāphalaṃ tathā ||
annadānasya mahātmyaṃ (!) jaladānaṃ ca cottamaṃ || 1 ||

viprapādodakasyāpi mahātmyaṃ (!) pāpanāsanaṃ ||
tvat prasādāchrutaṃ (!) sarvvaṃ setihāsaṃ guro mayā || 2 ||

idāniṃ (!) muniśārddūla śrotum ichāmi (!) sādaraḥ ||
ekādaśyāḥ phalaṃ sarvvaṃ sarvvapātakanāśanaṃ || 3 ||

kasmād aikādaśī jātā kasyāḥ ko vā vidhir dvija ||
kadā vā kriyate kiṃ vā phalaṃ tasyā vadasva me || 4 || (fol. 1v1–5)

End

vyāsa uvāca ||    ||
tasyā etad vacaḥ śrutvā sa vipro paramādbhutaṃ || 198 ||

ekādaśīvrataṃ cittaṃ cakāra sudṛḍhaṃ niajaṃ ||
sa rājā sā ca mahiṣī ciraṃ bhutkā(!) basundharāṃ || 199 ||

ante viṣṇupuraṃ gatvā prāptavan tau paraṃpadaṃ ||
vratarājasya māhātmyaṃ ye śṛṇvaṃti paṭhanti ca || 200 ||

pāpajālair vimuktās te labhaṃ te harisannidhiṃ || 201 ||    || (fol. 21r2–6)

Colophon

iti śrīpadmapurāṇe kriyāyogasāre ekādaśīvratakathā nāma dvitīyaḥ ||    ||
śrīśāke 1676 śrāvaṇavadi 8 roja 6 likhitam idaṃ arjunena dvijena (fol. 21r6–7)

Microfilm Details

Reel No. A 329/7

Date of Filming 25-04-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-03-2004