A 33-11 Nyāyatattvāvaloka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/11
Title: Nyāyasūtra
Dimensions: 37.5 x 5.5 cm x 99 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date: LS 449
Acc No.: NAK 1/1361
Remarks:

Reel No. A 33-11

Inventory No. 49109

Title Nyāyatattvāvaloka

Remarks adhyāya 3–5

Author Vācaspati Miśra II

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 37.5 x 5.5 cm

Binding Hole one in the centre-left

Folios 99

Lines per Folio 6

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 1-1361

Edited MS yes

Manuscript Features

Three different foliation schemes for three chapters (1–30, 1–40 and 1–38). A detailed colophon is found in the end of the third chapter. But the fourth chapter ends on the second line of the fol. 1r of the fifth chapter, and the fifth chapter begins with an extra tahā ca.

Excerpts

Beginning

oṃ namaḥ sūrāya ||

yāvad vyatirekīsāmānyaṃ na parīkṣyate, tāvat tadviśeṣasya gamakataupayikaṃ rūpaṃ nāvadhāryyata iti tatsādhyatvād dhetuhetumadbhāvasaṃgatyā praṃāṇaparīkṣānantaraṃ prameyaparīkṣeti kecit || tan na, pratyakṣalakṣaṇarūpavyatirekiviśeṣaparīkṣāyāṃ〇 vyabhicārāt, kin tu pramāṇaparīkṣājijñāsāpagamaḥ prameyaparīkṣāhetur iti paraṃparayā hetuhetumadbhāvaḥ, na caivam avasara eva pratibandhakābhāva[[jñāna]]syānupajīvanā〇t | tatrāpi kramānurodhād ādāv ātmādiṣaṭkaparīkṣā, saivādhyāyārthaḥ, (fol. 1v1-3)

End

naṃ, nanu pūrvvāparavyāghātād ayaṃ virodha eveti cet, na, śāstrakārābhupagamam anudbhāvya svavākyavirodhasya udbhāvayim a(śa)///

bhautikānīndriyāṇīti vacanam indriyāṇi bhūtebhya iti gautamavacanam avadhāryya vyāhata〇m iti ///

bodho pi vaa ’pasiddhānta eva syād iti cet, na bādhakasyobhābhyāṃ prāmāṇyopajīvane〇 bādhaḥ | anyata(rāśa) ///

[nai]yāyikamīmāṃsakayor vvedavirodhe bādho bauddhena saha bādhe ’pasiddhāntaḥ, ekadarśa〇na(bādha) ///

[e]kadeśinām iti | asmanmatānabhijño yam ityādi vyāmohād uktisambhavaḥ ||    || hetvābhāsāś ca yathoktāḥ || (fol. (III)29v1–5)

Colophon

iti mahāmahopādhyāya[[miśra]]śrīvācaspativiracite naya[[ta]]ttvāvaloke tṛtīyādhyāyaḥ samāptaḥ ||    || lasaṃ 449 āśvine kākogrāme || (fol. (I)30r5)

Microfilm Details

Reel No. A 59/5

Date of Filming 08-12-70

Exposures 132

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 07-09-2004

Bibliography

Jha, Kishore Nath: Nyāyatattvāvaloka, Allahabad: G. N. Jha Sanskrit College, 1992