A 33-12 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/12
Title: Tattvacintāmaṇi
Dimensions: 35 x 6 cm x 143 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/754
Remarks:


Reel No. A 33-12

Inventory No. 77508

Title Tattvacintāmaṇimāthurī, śabdakhaṇḍa

Remarks this portion of the commentary is also known as Śabdakhaṇḍamāthurī

Author Mathurānātha Tarkavāgīśa?

Subject Nyāya

Language Sanskrit

Text Features commentary on Gaṅgeśa’s Tattvacintāmaṇi

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 35.0 x 6.0 cm

Binding Hole 1, rectangular, in the centre

Folios 143

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/754

Manuscript Features

The following fols. are extant: 11–13 (damaged foliation); 14–93; 95–150; another damaged fol.; 152–153; 151. Fols. 14–40 are damaged to various degrees on the left-hand side. Fols. 97–99 are slightly damaged. In the upper margin of fol. 153v there is written the title of the text in modern type Maithili characters: śabdakhaṇḍamothurī (!)

Exposure 2 shows a wooden cover leaf with the label of the NAK.

Excerpts

Beginning

tātparyagrāhakatvenābhimatānāṃ nyāyajanyajñānaprakaraṇādīnām anyatamaṃ tātparyavyāptatvenānugataṃ tathākāṃkṣāsattiniścayas tad viparyaye saṃśaye ca śābdajñānābhāvāt | yogyatāyā jñānamātraṃ tatsaṃśaye viparyaye pramāyāñ ca vākyārthajñānāt | tathā vibhaktyādisamabhivyāhāra〇ḥ sambhūyoccāraṇaṃ śābdajñānamātre kāraṇāni | nānārthe śliṣṭe cānekopasthitāv api prakaraṇādivaśād ekam ādāyānvayabodhaḥ | lakṣaṇāpi na tātparyārthapapatyā (!) kintv anva〇yārthapapatyaiva (!) prakaraṇād bhojanaprayojanakatvenāvagatapraveśanasya ..(sty)anvayārthapada+++++++++++ raṇādeś chattritaditarasya yāntīty anena gamanakarttṛtvā〇(m) avagataṃ tadanvayānupapattiś chattrimātre pacatīty asya kalāyam ity anyoktena sasaṃnāthapra++++++++++++++ (vā)pi tasya tātparya⁅grāhaka⁆tvāt | sa ……〇nāṃ sambhūya pratyāyakatvasya vyutpattisiddhatvāt | anye tu nānārthe lakṣaṇāyāñ ca niya⁅to⁆++++++++++++++++++..(10)..+++++raṇāditaḥ saindhavapadaṃ turagaparaṃ kākapadam upaghātakaparam iti hi pratiyanti anya⁅trā⁆…………..

(exp. 3 = fol. 11(?)r1–6)

End

vastutaḥ ⁅paca⁆tīty atra yatnavataḥ śakyatve dhātvarthasya viṣayatvena sādhyatvena vā kṛtāv anvayo na syāt itarapadārthaviśeṣaṇatayā upasthite padārthaikadeśe cetarapa⁅dārtha⁆++++++(fol. 153v1)-ja puruṣamānayety atra rājña iva padārthe padārthānvayasya vyutpattisiddhatvāt yatnasyāśrayānvitatvenāpasthita⁅sye⁆tarānā-kāṃkṣatvāt pākayatnavator anva⁅ye ca⁆ +++++vyaḥ pākaḥ pākajanako yatnavān iti vā dhīḥ syāt na tu pākayatnayor vvi〇ṣayaviṣayibhāvadhīḥ | pākakarttety atrāpi na pākasya kṛtāv anvayaḥ kṛteva padā⁅rtha⁆tvāt kin tu kṛtyāśrayaḥ pākajanaka iti pratītiḥ ata evāpacaty api pācaka〇padaprayogā..naḥ kṛtiyigyatā vācyeti nirastaṃ pākasya kṛtāv ananvayaprasaṅgād iti pācakapadaṃ tatra gauṇam eva nanu karttṛkarmmaṇī lakāravācye tenābhi〇hite karttari karmmaṇi cānabhihitādhikārīyakarttṛ-karmmavibhaktir nna bhavati kin tu prathamaiva lakāreṇa tayor anabhidhāne ca caitreṇa pacati taṇḍulaṃ caitraḥ pacyate 〇 taṇḍulam ityādy api syād iti cet na karttṛkarmmagatasaṃkhyābhidhānānabhidhānābhyām evābhi..nabhihitakāryopapatteḥ | tādṛśaprayogasyāsādhutvāc ca sādhutve hi saty anuśāsanaṃ nanv anuśāsanānubodhena sādhutvaṃ grāmagāmādau sādhutvāpatteḥ | navīnās tu supaḥ prakṛtyanugatam vā |

(fol. 153r5–v6)

Microfilm Details

Reel No. A 33/12

Date of Filming 15-09-1970

Exposures 148

Used Copy Berlin

Type of Film negative

Remarks fols. 47v–48r have been microfilmed twice

Catalogued by OH

Date 17-02-2006