A 33-1 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/1
Title: Tattvacintāmaṇi
Dimensions: 35.5 x 5.5 cm x 25 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/468
Remarks: anumānakhaṇḍa; A 929/3


Reel No. A 33-1

Inventory No. 77501

Title Tattvacintāmaṇi(vyākhyā); Anumānakhaṇḍa

Subject Nyāya

Language Sanskrit

Text Features commentary on Gaṅgeśa’s Tattvacintāmaṇi

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 35.5 x 5.5 cm

Binding Hole 1, rectangular, in the centre

Folios 25

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/468

Manuscript Features

The extant fols. are 122–139 and 149–155. There are occasional marginal and interlinear corrections.

Excerpts

Beginning

eva samavāyāvachinnatadabhāvasya saṃyo(!)pasambandhāvacchinnākāśa-sāmānādhikaraṇyaṃ nanu viśeṣaṇatayā yadi samavāyas tadabhāva.. yad i…e vatiṣṭhat(e) tadā niraktam apy avyāpyavṛttitvam avikalam iti cet na (ye)na ………….. (rtta)…. tatsambandhāvacchinnatadabhāvasāmānādhikaraṇya〇sya[[ā]]vyāpya-vṛttitvārthatvād ity artha | evam iti yadi śabdasamavāyo viśeṣaṇatayā vyāpyavṛttitaś cāsarvvaśabdasamavāyaḥ sarvvakar(ttu)saṃyogāvacchinnaḥ tathā ca sarvvaśabdo-〇palabdhiḥ syād ity arthaḥ śabdeti vā yau rūpasamavāyasatve pi rūpābhāvavac chabdasamavāyasatve pi yaś ca karṇṇasaṃyogāvacchedena śābdābhāvas tatra samavāya〇sambandhe pi na śabdapratyakṣaṃ tathā ca karṇṇasaṃyogāvacchinnasya śabdasya samavāyaḥ pratyāsattiḥ yad vā samavāyamātraṃ pratyāsattiḥ karṇṇasaṃyogāvacchinnaśabdatvenaiva yogya〇tā tad anyasya yo(gya)tā yathārthapalambhati (!)

(fol. 122r1–5)

End

kin tu viṣayālokasaṃyogaḥ kāraṇa ty (!) eva tatrāsti ta..bhayakāraṇatve ..(kṣāt)am iti bhāvaḥ vastuta uktānyatvāsi.yādināsya (na) svatatvamata evāsvarasād abhyety uktaṃ udbhūtarūpe pi tathā tejaḥ kāraṇatāvacchedakam eva(ṃ) tad iti bhāvaḥ udbhūtarū〇patejas(tva)m iti na tv evaṃ daṇḍadṛḍhatvam api ghaṭahetuḥ syāt yadi ca tatra sākṣāt sa….tvaṃ vinigamakaṃ tadātrāpi tulyam iti cet na tadbhūtarūpo (!) tarkeṇa pratyakṣotka〇rṣeṇa tasyāpi hetutvāt dṛḍhatve tan naivam iti bhāvaḥ nanv evaṃ daṇḍacakravat paramparasya paramparāvacchedakatvaṃ na syād ity ata āha daṇḍacakrayor i⟪..⟫ti tathā ca daṇḍādau 〇 pratyekam evānva(yādi)….rgga-tatvādinaiva hetutvaṃ atra coktarūpaś ca ..mātrasamavadhāne kar(ṇṇ)ānudayāt paramparāvacchinnasyaiva paramparasya tathātvāt tathaiva hetutvam i〇ti bhāvaḥ saguṇānām indriyābhāve iti siddhāntaṃ sādhayati evam iti ..(ṣmat)prāṇarūpāvyabhicāravāraṇe (gra)heto (!) vyaṃ(ja)katejaḥpade rūpasyeti rūpatvapa⟨⟨..⟩⟩[[da]]dharmmatāvacchinnasādhya………rūpatvaṃ tejogatodbhūtarūpatvaṃ vā nopādhir ity arthaḥ tadbhūtatvamātre vaktavye rūpagrahaṇam (va)-

(fol. 155v1–6)

Microfilm Details

Reel No. A 33/1

Date of Filming 14-09-1970

Exposures 29

Used Copy Berlin

Type of Film negative

Remarks fols. 123v–124r have been microfilmed twice

Catalogued by OH

Date 07-02-2006