A 33-2 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/2
Title: Tattvacintāmaṇi
Dimensions: 39 x 5.5 cm x 44 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/468
Remarks:


Reel No. A 33-2

Inventory No. 77497

Title Tattvacintāmaṇyāloka; pratyakṣakhaṇḍa

Author Jayadeva

Subject Nyāya

Language Sanskrit

Text Features commentary on Gaṅgeśa’s Tattvacintāmaṇi

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 39.0 x 5.5 cm

Binding Hole 1, rectangular, in the centre

Folios 44

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/468

Manuscript Features

There are occasional correction in the upper and lower margins. The scribe uses two dots to indicate the deletion of a part of an akṣara, and uses a double wavy line to delete a whole akṣara.

Excerpts

Beginning

❖ oṁ namas tasmai⟪ḥ⟫ ||

vakrāṇi (!) [[paṃca]] kucayoḥ prativiśritāni
dṛṣṭvā daśānanasamāgamanabhrameṇa |
bhūyo pi śe(ty) aparivṛttibha⁅yena⁆ ++
+++.⁅āśi⁆vijayā⟪..⟫giriśaḥ punātu ||
adhītya jayadevena harimiśrāt pitṛvyataḥ |
tatvacintāmaṇer ittham āloko yaṃ prakāśyate ||

prasaṅgān maṅgalasya samāptihetutāṃ [[vyava]]sthāpayituṃ bhūmim āracayati iti tri (!) iha loke kha〇lu vākyālaṅkāre ekavāky⟪ā⟫[[a]]tā ʼvipratipattir ato bhramamūlakatā nirākṛtā vivādā(ṅga)saṃśayabījavipratipaty(!)apradarśanān nyūnatā ca parikṛtā tatvanir⟨⟨ṇṇā⟩⟩[[nī]]ṣa(!)vicāratayā ʼnyahetukasaṃśayasyāpi saṃbhavāt 〇 taduktam anyatra sārvvahetuka iti tatra vicāre prathamoddiṣṭatvena puraḥsphurttikatayā prathamaṃ pratyakṣyam (!) eva prāmā⟪..⟫ṇam (!) āśaṃkya ⟪..⟫ niṣedhati nānvayeti nānvayavyatireka....[[(ci)]] vādhyakṣagamyety arthaḥ atra yady api kā〇⁅ra⁆ṇatā śarīrapraviṣṭavyāpter anvayavyāptitayā na vyatirekasaha⟪..⟩⟩cārāpekṣāvaśyakāṃ tathāpi sati vyatireke hetos tatra satvaśaṅkayā vyabhicāraśaṅkāśras (!) tatra yāʼnvayo py akiṃcitkara iti tachaṅkā(!)nivṛty(!)arthaṃ 〇 vyatirekāpekṣāpy astīti dvayam apy upāttaṃ vastuto nānvayagamyā na vyatirekagamyeti sādhyadvayaṃ

(fol. 1v1–5)

End

astu vā yātāṃ (!) viśeṣāṇāṃ viśeṣarūpeṇa viśeṣakārthaprayojakatā tāvatāṃ sāmānyena rūpeṇa sāmā〇nya⁅pra⁆yojakatety arthaḥ tena vākhyārthasya viśeṣe praveśe sāmā….viśo .āvaśyakaḥ sa cen ne (!) tadā viśeṣo praveśo pi durllabhaḥ sāmānyaviśeṣakāryyakāraṇabhāva e(ta)sya viśeṣānvayamātra(śrā)yatvena samānamāma..katvād iti yadi tadā (mā)………………ya(vya)..(kā)..tavirodhād ity anvayavyatirekayos tatrāśrāmānyaṃ (!) pramāyā (stha)la)janyatvena pakṣa-dharmma(tā)avalābhād vaśe-

(fol. 44v5–6)

Microfilm Details

Reel No. A 33/2

Date of Filming 15-09-1970

Exposures 52

Used Copy Berlin

Type of Film negative

Remarks fols. 22v–24r have been microfilmed twice

Catalogued by OH

Date 08-02-2006