A 33-3 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/3
Title: Tattvacintāmaṇi
Dimensions: 39.5 x 6.5 cm x 206 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7634
Remarks:


Reel No. A 33-3

Inventory No. 77503

Title Tattvacintāmaṇiprakāśa; anumānakhaṇḍa

Remarks this portion of the commentary is styled Anumānaprakāśa in the introductory verse

Author Rucidatta

Subject Nyāya

Language Sanskrit

Text Features commentary on Gaṅgeśa’s Tattvacintāmaṇi

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 39.5 x 6.5 cm

Binding Hole 1, rectangular, in the centre

Folios 206 + 2

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7634

Manuscript Features

❖ oṁ namo māhāgaṇeśāya (!) || prasaṅgād āha syād etad iti kāryyeṇaiveti yathā kṣityādi lakṣaṇakāryyānupapattir īśvare mānaṃ …

This portion of the commentary belongs probably to the section called īśvarānumāna of the Anumānakhaṇḍa.

Fols. 204–205 are missing.

Exposures 212–213 show two fragmentary leaves (one of them numbered “114”) of some other text, written in a variety of the so-called rañjanā type of Newari characters.

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

pra[[..]]thaya phalahakā⟪nte⟫[[nai]] (!) bhīṣaṇaṃ bhītihetoḥ
prakaṭayati [[samaṃtāt]] sāya.ākāyam asmin |

sabhayam atha (bhu)vām yā gāḍhasāliṅgyamāno (!)
puṭayatu punavighnadhvaṃsam asmākam īśaḥ ||

niśamya sakalaṃ śāstraṃ nānāgurumukhāmbhujāt (!) |
anumānaprakāśo yaṃ rucidattena tanyate ||

saṅgatin darśayann eva ś(i)〇ṣyāvadhānā⟪..⟫rtham [[idānī]]m anumānanirūpaṇaṃ kriyata iti pratijānīte pratyakṣeti [[atra]] pratyakṣasyānu(s)ādhanaṃ prati sākṣāt paramparayā [[..]] hetu[[tva]]m upajīvyatvaṃ yady apy anumānopanītapratyakṣe ʼnumānasya..〇..yopajīvyatvaṃ prāmānyagāharūpena (!) ca [[tatra]] tasyopajīvyatvaṃ tathāpi (sa)pratyakṣadvāra(rū)pena (!) tathā pratyakṣa[[ā]](nu)mānadvā(ra)dena (!) tathā .. bahuvādīti tathā cāpi vādisammatatvād upamāna〇sya bahuvādinirāsapūrvvakanirūpaṇatayā prathamam upamā..[[na]](ṇi).ya jijñāsāviṣaya ity upamānanirūpaṇāt pūrvvabhāvo ʼnumānasyeti bhāvaḥ |

(fol. 1v1–5)

End

yat kiñcid vaidharmyañ cāprayojakam iti prasa(ṅga) ceti dhyeyaṃ | yad v iti śabdasya samaya〇sīmavi(kr)amatayā maitro mātṛbhakta ityādau tato maitram ā[[..]]dinābhasa-.arāt tadanvayabuddhirūpam ity arthaḥ | padārtho hīti śabdādir iti śeṣaḥ | anyatra tasyādarśanāt tathā ca śabda..(vir)bbhā〇va iti bhāvaḥ padaviśeṣeti naiva vyutpattir anyathā etādṛśavaidharmyeṇa pramāṇānantyaṃ syād iti śabdādurbbhāva (!) evety āha janakatvasyeti atra nirākāṃkṣatayā na tathānvaya iti bhāvaḥ | [[tathānyapadārtho …īty utsarga iti dhyeyaṃ | nanūpamānakaraṇa(h)āna.ānādānam iti .am ity anyonyāśrayād ity ata āha upamititvam iti evaṃ ca na vaidharmyāvyāpter iti bhāvaḥ]]<ref name="ftn1">Inserted in margine by another hand in Newari characters.</ref> pūrvvoktam uktyā saṃjñāsajñi(!)sambandhabuddhir (d)vijā .. tīya..(ty a)rthaḥ | kāraṇeti yad veti niyato dharmmaḥ sādṛśyā

(fol. 208v4–6)

Microfilm Details

Reel No. A 33/3

Date of Filming 15-09-1970

Exposures 214

Used Copy Berlin

Type of Film negative

Remarks fols. 61v–62r and 175v–176r have been microfilmed twice

Catalogued by OH

Date 09-02-2006


<references/>