A 33-5 Nyāyavārttikatātparyaṭīkāpariśuddhi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/5
Title: Nyāyasūtra
Dimensions: 33.5 x 4.5 cm x 57 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1076
Remarks:

Reel No. A 33-5

Inventory No. 119285

Title Nyāyavārttikatātparyaṭīkāpariśuddhi

Remarks adhyāya 2

Author Udayana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged

Size 33.5 x 4.5 cm

Binding Hole one in the centre-left

Folios 57

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Scribe Jaṭādhara

Date of Copying LS 339 bhādrapadi 6 maṅgalavāra

Place of Copying Vasukāttatagrāma

Donor Lakṣmīpatī

Owner of MS NAK

Accession No. 1/1076

Manuscript Features

Excerpts

Beginning

❖ oṃ gaṇapataye namaḥ ||

apakṣapātine viṣvagajñānadhvāntaghātine |
namaḥ sarvaśaraṇyāya pramāṇāya pinākine ||

saṃśodhya darśitarasā marukūparūpāṣ ṭīkākṛtaḥ prathama eva giro gabhīrāḥ |
tātparyato yad adhunā punar udyamo naḥ śrīvatsavatsalatayaiva tayā tathāpi ||

evaṃ pūrvvādhyāya(!) lakṣaṇam ativṛttam, athedānīṃ parīkṣā varttiṣyate, tatra pramāṇaparīkṣā dvitīyā〇dhyāyārthaḥ | tatrāpi prathamāhnike dharmmiṇaḥ pratyakṣānumānopamānaśabdāḥ parīkṣaṇīyāḥ, dvitīye catuṣṭvādayo dharmāḥ

prathamāhnike nava prakaraṇāni bhavanti, saśayaparīkṣāprakaraṇaṃ pramāṇasāmā〇nyaparīkṣāprakaraṇaṃ pratyakṣaparīkṣāprakaraṇaṃ etc. (fol. 1v1-3)

End

bhinnaprasthānatvāc ca katham etad ata āha| catuṣṭayīti, yady api dvayīty etenaiva sarvvasaṃgrahaḥ, tathāpi vivakṣābhedena catuṣtayopanyāsaḥ, sadasadavagāhitvena (dharmmi)dharmmāvagāhitvenāpi parasparaviruddhatayā pkārāntaraśaṅkānirākaraṇāt, kiñ cāto na hy etāvatāpi śabdavikalpayor ekaviṣayatvaṃ siddham ata āha sa ceti, yo nusandhīyate, anusandhānātmakatvād vikalpasyeti bhāvaḥ, svalakṣaṇagocaratvaniṣedheneti, tayor api tadvad evāsādhāraṇyenāśakyasamayatvād ananusandhānād ity arthaḥ, atra śaṅkate svākārām iti, atra cālīkapakṣavat sādhāraṇatvam anusandheyam ity abhiprāyaḥ, śeṣaṃ pratyakṣalakṣaṇagatavyavasāyātmakapadatātparyaṭīkāvyākhyānena vyākhyātaṃ || (fol. 49v4–50r2)

Colophon

ity śrīmadu〇yakṛtau dvitīyo dhyāyaḥ samāptaḥ ||

lasaṃ 339 vasukāttatagrāme bhādrapadi ṣaṣṭhyāṃ kuje sadupādhyāyaśrīlakṣmīpatīnāmājñayā śrījaṭādhareṇa likhitam idaṃ pustakam i〇ti || śubham astu || pustakalikhanapariśramavettā vidvajjano nānyaḥ |

sāgaralalaṃghanakhedaṃ hanūmān ekaḥ param veda ||

paradāraparadravyaparahiṃsāparāṅmukhaḥ |
gaṅgāpy āha kadāgatya mām ayaṃ pārayiṣyati ||

oṃ namo bhagavate vāsudevāya paramānandakāriṇe
oṃ namo nārāyaṇāya, oṃ nama śi (fol. 50r2–4)

Microfilm Details

Reel No. A 33/5

Date of Filming 15-09-70

Exposures 61

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 03-09-2004