A 33-7 Nyāyavārttikatātparyaṭīkāpariśuddhi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/7
Title: Nyāyasūtra
Dimensions: 37 x 4.5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date: ŚS 1410
Acc No.: NAK 1/1361
Remarks:

Reel No. A 33-7

Inventory No. 119284

Title Nyāyavārttikatātparyaṭīkāpariśuddhi

Remarks adhyāya 2

Author Udayana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged

Size 37 x 4.5 cm

Binding Hole one in the centre-left

Folios 62

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Scribe Vāsudeva

Date of Copying ŚS 1410 āṣāḍhaśukla 7 ravivāra

Place of Copying Sarṣapagrāma

Place of Deposit NAK

Accession No. 1-1361

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate mahāgaṇeśāya ||

apakṣapātine viṣvagajñānadhvāntaghātine |
namaḥ sarvaśaraṇyāya pramāṇāya pinākine ||

saṃśodhya darśitarasā marukūparūpāṣ ṭīkākṛtaḥ prathama eva giro gabhīrāḥ |
tātparyato yad adhunā punar udyamo naḥ śrīvatsavatsalatayaiva tayā tathāpi ||

evaṃ pūrvvādhyā〇ye lakṣaṇam ativṛttam, athedānīṃ parīkṣā varttiṣyate, tatra pramāṇaparīkṣā dvitīyādhyāyārthaḥ, tatrāpi prathamāhnike dharmmiṇaḥ pratyakṣānumānopamānaśabdāḥ parīkṣaṇīyāḥ, dvitīye〇 catuṣṭvādayo dharmāḥ,

tatra prathamāhnike nava prakaraṇāni bhavanti, (fol. 1v1-3)

End

bhinnaprasthānatvāc ca katham etad ata āha| catuṣṭayīti, yady api dva///12 vakṣābhe(dena catuṣta)yopanyāsaḥ, sadasadavagāhitvena dharmmidharmmāvagāhitvenāpi parasparaviruddhatayā pkārāntaraśaṅkānirākaraṇāt, kiñ cāto naitāvatāpi śabdavikalpayor ekaviṣayatvaṃ siddham ata āha, sa ceti, anu(sa) ///6 nātmaka(tvād vikalpa)syeti bhāvaḥ | ⟪a⟫[[sva]]lakṣaṇagocara[[tva]]niṣedheneti, tayor api tadvad asādhāraṇyenāśakyasamayatvād ananusandhānād ity arthaḥ | atra śaṅkate svākārām iti, atra cālīka[[pakṣa]]vat sādhāraṇatvam anusandheyam ity abhi(prāyaḥ) ///7 ṇagatavyavasāyātmakapadatātparyaṭīkāvyākhyānena vyākhyātaṃ ||

(fol. 61v4–62r1)

Colophon

ity ācāryaśrīmaduyanasya kṛtau nyāyavārttikatātparyaṭīkāpariśuddhau dvitīyo dhyāyaḥ parisamāptaḥ || /// kasya ca || śakābdāḥ 1410 ||

āṣāḍhasya site pakṣe saptamyāṃ ravivāsare |
alekhi vāsudevena〇 pustīyaṃ śubhasūcikā ||

dhyātvā śivasya caraṇau suravṛndavandyau,
pādāravi[nda]///9

[ga]ṅgādharasya caraṇau pitur arccayitvā
śrīrohiṇisutavaro likhati sma pustīm |

gautraṃ rājyam anuttamaṃ suvidi〇taṃ yatrāsti pūgoccayaḥ
śṛṅgārāmṛtavāpikāyuvatayas tiṣṭhanti satprītaye

/// vidyāgurusparddhinas
tantrā(tma)nta imām asau samalikhac chrīvāsudevaḥ kṛtī ||

sarṣapagrāme mahāmahopādhyāyasanmiśraśrīmacchaṅkarāṇāṃ caupāṭyāṃ gauḍīyaśreṣṭhaśrīmadvāsudevena sattarkkālaṅkṛtaśrīmaccaturbbhu(ja na .. nmiśra)///

(fol. 62r2–5)

Microfilm Details

Reel No. A 33/7

Date of Filming 15-09-70

Exposures 65

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 03-09-2004