A 33-8 Nyāyakusumāñjali

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/8
Title: Nyāyakusumañjali
Dimensions: 32 x 4.5 cm x 40 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1152
Remarks:


Reel No. A 33-8

Inventory No. 48936

Title Nyāyakusumāñjalivyākhyā

Subject Nyāya

Language Sanskrit

Text Features commentary on Udayanācārya’s Nyāyakusumāñjali

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, slightly damaged

Size 32.0 x 4.5 cm

Binding Hole 1, rectangular, in the centre

Folios 41

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1152

Manuscript Features

The extant fols. are: 94–101; 142–172; 174–175. Fols. 97 and 150–175 are damaged at the right-hand margin. There are occasional marginal corrections, probably by the same hand.

The available text starts with the commentary on the third verse or kārikā of the third chapter or stabaka<ref name="ftn1">Dṛṣṭopalambhasāmagrī</ref> and ends with the commentary on the 13th kārikā of the fifth stabaka<ref name="ftn2">Asattvād apravṛtteś ca</ref> of the Nyāyakusumāñjali.

Excerpts

Beginning

vaktavyatvād iti smaraṇasyānubhavaḥ smaraṇasattā (na yu)ktaś ca anupalambhakāla iti tathā cānupalabdhimātrasyābhāvasaṃśayahetur ity arthaḥ hetūnām utpādahetūnāṃ sapraveti nānupalabdhimātreṇābhāvaniścaya ity arthaḥ na ceti indriyatadupalambhayor ekadaivasattvāt lakṣaṇam apy anupala〇mbha iti nāsti tat sākṣātkārasya tajjanyatvāt kāraṇasya pūrvvakṣaṇe ʼnupalambhād evety arthaḥ mīmāṃsaka iti anupalambhamātraṃ lābhāvasādhanam ato nā⟪bhā⟫pūrvvādisiddhir iti toṣaṇaṃ 〇 yogyānupalabdhyā tu bādhe yogyā(t kandha)..yogyaparātmābādho ʼnyathā śaśaśṛṅgapratibandhyātarāpūrvvaparāmārśādikam api na sidhyed iti bhīṣaṇam yady evam iti yady anupalabdhimātraṃ nābhā〇vāvadhārakaṃ tadāʼtīndriyopādhiśaṅkayā vyāptyasiddheḥ kānumānād īśvarasiddhiḥ atha tadabhāvanaṃ śāyakam eva tathāpīśvaro ʼnupalabdhibādhād eva na sidhyatīty arthaḥ nanu tarhi śabdād īśvaraḥ setsyatīty ata āha tadabhāva iti anumānābhāve śabdaprāmāṇyam apy āptoktatvaliṅgakaṃ na sidhyatī(fol. 94v1)ty arthaḥ

(fol. 94r1–v1)

End

mato noktadoṣaḥ maivam upāya iva phale pi tasya sattvād apravṛtteś ceti kiñ ca uddeśyatvam icchāviṣayatvaṃ upāye ca pravṛttir nnopāye svābhāvikā ⁅i⁆///

-vyeti ʼdhikan tu dvitīyanibandho dyote vipañcitam asmābhiḥ na ca kāryeṣṭasā〇dhanatāpakṣe ʼnyataḥ siddhe pi varṣaṇe pravṛttiḥ syād iti vācyam ⁅apravṛtti⁆/// -(ddha)tvajñān⟪e⟫asyaiva pratibandhakatvāt ata eva laghūpāye sambhavati gurūpāye na pra〇vṛttiḥ tatra laghūpāyasādhyatvabodhasyaiva pratibandhakatvād iti tatra viṣaya ⁅i⁆/// -bhāvanāviṣayaḥ pākādi(dhā)tunābhidhīyate ā(d)yā tena tu bhāvanety arthaḥ ya〇jetetyādau liṅā tu bhāvanāviṣayasya yāgāder iṣṭasādhanatvam adhi[[ka]]m abhidhīyata (i) /// -m iti anvayabalāt (a)tisamabhivyāhārāt karttavyataikārtheti nanu pūrvvas tadanu(ṃ)bhāvanādis taddharmma iṣṭasādhana ivety anena liṅartho bhāvanāyā eva dharma iṣṭasādhanatvaṃ vika(lpi)///

(fol. 175v1–5)

Microfilm Details

Reel No. A 33/8

Date of Filming 15-09-1970

Exposures 44

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 15-02-2006


<references/>