A 33-9 Nyāyalīlāvatīprakāśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 33/9
Title: Nyāyalīlāvatīprakāśa
Dimensions: 37.5 x 6 cm x 133 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/757
Remarks:


Reel No. A 33-9

Inventory No. 48952

Title Nyāyalīlāvatīprakāśa

Remarks A commentary on the Nyāyalīlāvatī

Author Vardhamānopādhyāya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged

Size 37.5 x 6 cm

Binding Hole one in the centre-left

Folios 133

Lines per Folio 7

Foliation figures in the left margin of the verso with śrī

Place of Deposite NAK

Accession No. 5-757

Manuscript Features

Two last folios of the MS are missing, and one unnumbered folio of some other nyāya-text is appended, and the text there centres on prāgabhāva and dhvaṃsa.

Excerpts

Beginning

///(kṛtti)r itaratra ca pītavāsaḥ |
tat pātu varṣma śaśalakṣmakalākirīṭaniṣpiṣṭakaiṭabhahṛdor mama vāñchitāni ||

nyāyāmbhojapataṅgāya mīmāṃsāpāradṛśvane |
gaṅgeśvarāya gurave pitre trabhavate namaḥ ||

viśiṣṭa///11 kaṃ vighnavighātakaṃ maṅgalaṃ namaskāraṃ nibadhnāti, nātha iti. Yady api puruṣāṇām u〇ttama ity atra na nirddhāraṇa iti ṣaṣṭhīsamāsaniṣedhaḥ syāt, puruṣaś cāsāv uttamaś ceti karmmadhāraye viśeṣaṇatvād uttamapadasya pūrvvanipātāpattiḥ, puruṣeśūttama iti nirddhāraṇasaptamīsamāse na nirddhāraṇa ity asya vaiyartthyapra〇saṅgaḥ, tatra ṣaṣṭhīsaptamyor abhedāt, (fol. 1v1-3)

End

nodanajnyeti, na karmmaṇo vibhāgaviśeṣajanakāvacchedakaḥ karmmaṇy avāntaraviśeṣo vaśyavācyaḥ, anyathā sarvvasmāt karmmaṇo dravyārambhakasaṃyo〇gavirodhitadavirodhinor vvibhāgayor utpattiḥ syāt, yathā karmmaṇaḥ karmmatvena saṃyogajanakatvāt sarvvasmād eva karmmaṇas tayor utpattiḥ | atrāhuḥ, vibhāgasya dravyārambhakasaṃyogapratidvandvitve ⟪ta⟫[[ya]]davacchedena saṃyogotpattir aprayojakaḥ, tatra ca sahakāriviśeṣa eva tantram, anyatheti, yadi vibhaktabuddhiṃ vināpi (fol. 133v4–6)

Microfilm Details

Reel No. A 33/9

Date of Filming 15-09-70

Exposures 137

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 08-09-2004