A 332-15 Nepālamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 332/15
Title: Nepālamāhātmya
Dimensions: 28.5 x 7.5 cm x 128 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/894
Remarks:


Reel No. A 332/15

Inventory No. 47221

Title Nepālamāhātmya

Remarks assigned to Skandapurāṇa Himavatkhaṇḍa

Author

Subject Mahātmya

Language Sanskrit

Text Features importance of Paśupatinātha

Manuscript Details

Script Newari

Material paper

State complete and damaged by mouse and worm

Size 28.5 x 7.8 cm

Binding Hole

Folios 128

Lines per Folio 6

Foliation numeral in both of verso side

Scribe Cakrasiṃha

Date of Copying NS 794(!)

Place of Deposit NAK

Accession No. 1-894

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī sarasvatyai ||

nārāyaṇaṃ namaskṛtya naraṃcaiva narottamaṃ ||
devīṃ sarasvatīṃcaiva, tatojaya mudīrayet ||

sūta uvāca

janamejaya yajñānte munayo vrahmavādinaḥ ||
samāgatāḥ purāṇānaṃ kathāṃcakru nirantaraṃ ||
bhunimadhye mahātejāḥ jaimini paryya pṛcchata |
mārkkaṇḍeyaṃ mahātmānaṃ, bhūyaeva mahādhyuti ||    ||

jaiminiruvāca ||

bhagavana sarvvadharmmajña, trikālajña munīśvara |
tvattaḥ śrutāni sarvvāṇI, kṣatrāṇI phaladāni ca
(fol. 1v1–4 )

End

sūta uvāca ||

iti nepāla māhātmyaṃ, mārkaṇḍeya tapodhanaḥ |
kathayitvā dvijātibhyaḥ, sāyaṃsadhyāmupāsitaṃ ||
yayau śiṣyagaṇe sārddhaṃ, vibhāvasū rivāparaḥ ||
anyepi munayaḥ sarvve, yayusaṃdhyāmupāsitaṃ ||
idaṃ nepāla māhātmyaṃ, guhyamatyaṃta durlabhaṃ ||
gopanīyaṃ prayatnena, dhārmikāya prakāśayet ||    ||
(fol. 128r1–4 )

Colophon

iti skandapurāṇe himvatkhaṇḍe nepālamāhātmye triśodhyāyaḥ || 30 || śubhaṃ || ❖ munirandhai samudraiśca, yute nepālavatsare | bhādra ca sitapakṣetu, dvitīyāyāṃ ravaudine || daivajña cakrasiṃhena nepāla mahimā likhet ||
(fol. 128r4–6 )

Microfilm Details

Reel No. A 332/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 9-04-2004