A 335-16 Mārgaśīrṣamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 335/16
Title: Mārgaśīrṣamāhātmya
Dimensions: 27.5 x 10.4 cm x 82 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/779
Remarks:


Reel No. A 335/16

Inventory No. 81594

Title Mārgaśīrṣamāhātmya

Remarks assigned to Skandapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features importance of māgaśīrṣa

Manuscript Details

Script Newari

Material paper

State incomplete and damaged by mouse

Size 28 x 11 cm

Binding Hole

Folios 82+1=83

Lines per Folio 7

Foliation Numeral in verso side

Place of Deposit NAK

Accession No. 1/779/1

Manuscript Features

Excerpts

Beginning

------- /// calitedriyaḥ ||
udaṅmukhastataḥ kṛtvā, hṛtpaṃkaja manuttamaṃ ||
vikāśa tasya kurvvīta, vijñāna raviṇāhṛdi ||
tatkarṇṇikāyāṃ vaddhaṃghrī, śaśivimvānyanukramāt |
bhavatyātrayīmayaṃ tasmin, cintaye dvaiṣṇavonaraḥ |
nānāratnamayaṃ pīḍaṃ(!), teṣāmuparicintayet || 30 ||
tasmin devyā sahāsīnaṃ, koṭI sītāṃ śusannibhaṃ |
caturbhuja sundarājñaṃ, śaṃkhacakragadādharaṃ ||
padmapatraviśālākṣaṃ, sarvvalakṣeṇa lakṣitaṃ ||
(fol. 9r1–4)

End

itivaimārgga māsasya, māhātmyemati durllabha ||
māhātmye śravaṇenāpi, labhyate vāṃchitaṃphalaṃ || 81 ||
sahovrata midaṃkalā, vatitarāṃ suguptīkṛtaṃ |
ya me nahi hari priyaṃ, bhavatimuktidaṃ yannṛṇāṃ || 82 ||
karoti khalu yo naraḥ sahasi śaktitaḥ kiṃcanaḥ |
tadeva vahulaṃbhave, dubhayaloka saṃsiddhaye || 83 ||
(fol. 91r2–4)

Colophon

iti śrī bhārggaśīrṣamāhātmye unaviṃ(!) śatitamodhyāyaḥ || 29 ||
(fol. 87v1 )

Microfilm Details

Reel No. A 335/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-04-2004