A 337-13 Vāgmatīpraśaṃsā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 337/13
Title: Vāgmatīpraśaṃsā
Dimensions: 21 x 8.5 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/984
Remarks:


Reel No. A 337/13

Inventory No. 83869

Title Vāgmatīpraśaṃsā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 21.0 x 8.5 cm

Binding Hole

Folios 70

Lines per Folio 6–7

Foliation

Scribe Rāmanārāyaṇa

Date of Copying SAM 784

Place of Deposit NAK

Accession No. 1/984

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīpaśupataye ||

yasya vaktrād viniṣkrāntā, vāgvatī lokapāvanī |
namāmi śirasā devaṃ śaṃkaraṃ bhuvaneśvaraṃ ||

yena dharmmārthinā proktam purāṇam amṛtopamaṃ |
namāmi mūrddhā sarvvajñam pulastyaṃ munisattamaṃ ||

yasya kāvyaṃ samālokya purāṇam idam uddhṛtaṃ |
namo stu tasmai satataṃ vyāsāya ca mahātmane || (fol. 1v1–5)

End

yām ānitā makaraketuacobhir uccaiḥ
saṃrakṣaṇāya haradapi(!) caṃdravatyāṃḥ(!)
devāṃgaṇā kucataṭā haṭhaviīmālā
sā vāgvatī diśatu kāmaphalaṃ narāṇāṃ || 6 ||

yo sarvvakāmaphaladāya(!)ti sādhaka
krīḍānurāgajananī narakāminīnāṃ |
saṃpūjitā vikasitaṃ ///-
diśatu kāmaphalaṃ narāṇāṃ || 7 || (fol. 69v5–8)

Colophon

iti vāgvatīprasaṃ(!)sāyāṃ paśupatipurāṇe pulastyabhāṣitā vāgvatīstutiṃ || paśupatipurāṇaṃ samāptam iti || -/// samvat 784 vaiśākhamāse kṛṣṇapakṣe sa(!)niścaravāsare śrīsvapnabrahmapuranivāsina śrīrāmanārāyaṇena likhitaṃ saṃpūrṇṇam iti ||    || śubham astu || paśupataye nama(!) || (fol. 69v8–70r6)

Microfilm Details

Reel No. A 337/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000