A 337-19 Hariharanāmamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 337/19
Title: Hariharanāmamāhātmya
Dimensions: 24 x 12 cm x 32 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1697
Acc No.: NAK 1/1112
Remarks: B 721/11


Reel No. A 337-19 Inventory No. 23211

Title Hariharanāmamāhātmya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 12.0 cm

Folios 32

Lines per Folio 9

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 1/1112

Manuscript Features

Excerpts

Beginning

pātheyaṃ saṃsāravyādhibheṣajaṃ ||

duḥkhaśokapavitrāṇa harir ity akṣaradvayaṃ || 69 ||

tatraiva śonakaṃ prati bhṛguvākyaṃ ||

narake pacyamānānāṃ narāṇāṃ pāpakarmṇāṃ ||

muktiḥ saṃjāyate tasmān nāmasaṃkīrttanād vareḥ || 80 ||

tatraiva nārakān prati puṣkaravākyaṃ ||

sakṛt saṃkīrttito devaḥ smṛto vā muktido nṛṇāṃ ||

kṛtajño saughṛṇī śaśvat sa kathaṃ vo na saṃsmṛtaḥ || 81 ||

kim atra hāhākāreṇa yuṣmākam adhunā hareḥ ||

smaraṇāharnniśaṃ viṣṇum aśeṣaduritāpahaṃ || 82 ||

aham apty atra nāmāni kīrttayāmi jagatpateḥ ||

tāni vaḥ śreyase nityaṃ bhaviṣyaṃti na saṃśayaḥ || 83 ||

tatraiva punar bhṛguvākyaṃ ||

śrutvā nāmāni tatrasthās tenoktāni harer dvija ||

nārakā narakān muktāḥ sadya eva mahāmune || 84 ||

muktiś ca narakād viṣṇor nāmasaṃkīrttanād iha ||

yathā vai jāyate vidvaṃs tathā coktaṃ tavānagha || 85 ||

śvādo pi hi na śaknoti kartuṃ pāpāni yatnataḥ ||

tāvaṃti yāvatī śaktir viṣṇor nāmno śubhakṣaye || 86 || (fol. 19v1–21r6)

End

te nistīrya bhavārṇavaṃ sutakas tatrādyais tu nakrair yyutaṃ ||

tṛṣṇāvārisudustaram api punaḥ sāyujyam āyāṃty api || 94

rāmabhavadāsīye ||

pṛthivyā katidhā lokā na jātāḥ katinā mṛtāḥ ||

muktās te ʼtra na saṃdeho ye harer nāmakīrttakāṃ || 95 ||

vāsiṣṭhataṃtre ||

++++++++nārāyaṇaparāyaṇaḥ ||

sasnātaḥ sarvatīrtheṣu

tat saptakṛtveha nṛsiṃhanāmajapan nihaṃti dvijakoṭohatyāḥ ||

śrīnṛsiṃhajayanṛwsiṃhajayajayanṛsiṃha ity uddhāraḥ ||

sakṛd uccaritaṃ yena harināmacidātmakaṃ ||

phalaṃ nāsya kṣamo vaktuṃ sahastravadanaḥ svayaṃ || 297 || || (fol. 32r5–32v5)

Colophon

iti puruṣottamadevasaṃgṛhītāśeṣapurāṇopapurāṇasmṛtisaṃhitā ʼgamīyahariharanāmamāhātmyapratipādakaśloka(!)valīsamāptam || ❁ ||

|| ❁ || saṃvat 1697 varṣe vaiśāṣasudi 3 bhaumeli. rāma śrīrāma nāmā || || nārāyaṇamiśreṇa śūbhaṃ bhavtu || || kṛṣṇa (fol. 32v5–9)

Microfilm Details

Reel No. A 337/19–338/1

Date of Filming 01-05-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 16-03-2010

Bibliography