A 337-2 Vāgmatīpraśaṃsā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 337/2
Title: Vāgmatīpraśaṃsā
Dimensions: 30 x 7 cm x 68 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5470
Remarks:


Reel No. A 337/2

Inventory No. 83870

Title Vāgmatīpraśaṃsā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 30.0 x 7.0 cm

Binding Hole

Folios 68

Lines per Folio 5

Foliation

Scribe Śaṅkarapati Śarmā

Date of Copying SAM 772

Place of Deposit NAK

Accession No. 5/5470

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paśupataye ||

yasya vaktrād viniśkrāntā vāgvatī lokapāvanī |
namāmi śirasā devaṃ śaṅkaraṃ bhuvaneśvaraṃ ||

yena dharmmārthinā proktaṃ purāṇam amṛtopamaṃ |
namāmi mūrddhā sarvajñaṃ purastyaṃ(!) munisattamaṃ ||

yasya kāvyaṃ samālokya purāṇam idam uddhṛtaṃ |
namo ʼstu tasmai satataṃ vyāsāya ca mahātmane || (fol. 1v1–3)

End

ṛṣeṇa(!) siṃhagajagaśuvarādhihaṃ gāanye pi yetavajalaṃ prasutās tu vāstu |(!)
brahmendrarudravidhuvahnisamānarūpās
te yānti rudranirayaṃ pravimuktaśokāḥ || 15 ||

ity astu vāstu paramaṃs tu tiraprameyā
yāyāti nirmmalatayā sakalaṃ trilokaṃ |
muktām imāṃ paśupateḥ ///-panāya(!) nityaṃ
saṃprasthitā sirivayā(!) pratimaṃ vibhūtyaiḥ || 16 || (fol. 67r4–67v2)

Colophon

iti vāgvatīprasaṃ(!)sāyāṃ vāgvatīmāhātmye paśupatipurāṇe vāgvatyāḥ stutikathanaṃ nāma navamo dhyāyaḥ samāptaḥ ||    ||    ||
saṃvat 772 bhādrapadamāśe(!) śuklapakṣe daśamyāyāṃ tithau śukravāsare thvakunhu coyadhunhudinavaṃnnā nimhaṃ dvijavaraśrīśaṃkarapatiśarmmaṇāḥ || śubham astu || ❁ || (fol. 65v2–4)

Microfilm Details

Reel No. 337/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000