A 337-4 Śivamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 337/4
Title: Śivamāhātmya
Dimensions: 31 x 8 cm x 133 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1401
Remarks:

Reel No. A 337/4

Inventory No. 67252–67253

Title Śivamāhātmya

Remarks ascribed to Brahmottarakhaṇḍa of Skandapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. are: 97–103 and the colophon is incomplete

Size 31.0 x 8.0 cm

Binding Hole

Folios 127

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation || bra. || (somewhere bra. kha.)and in the lower right-hand margin under the word || rāmaḥ || on the verso

Place of Deposit NAK

Accession No. 4/1401

Manuscript Features

According to the preliminary list of manuscript this MS is a MTM containing the texts Skandapurāṇa and Śivamāhātmya (having the Inventory No. 67252 and 67253 respectively) but the text (Śivamāhātmya) is only a part of Brahmottarakhaṇḍa of Skandapurāṇa and the MS is not a MTM.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

jyotirmātrasvarūpāya nirmalajñānarūpiṇe ||
namaḥ śivāya nityāya samastaguṇavṛttaye || 2 ||

ṛṣaya ūcuḥ ||

ākhyātaṃ bhavatā sūta viśṇor māhātmyam uttamam ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ ca naḥ || 3 ||

idānīṃ śrotum icchāmo(!) māhātmyaṃ tripuradviṣaḥ ||
tad bhaktānāṃ ca māhātmyam aśeṣāghaharaṃ param || 4 ||

tanmaṃtrāṇāṃ tadvratānāṃ tatpūjāyāś ca sattama(!) ||
tatkathāyāś ca tadbhkteḥ prabhāvam anuvarṇaya || 5 ||    || (fol. 1v1–5)

End

tayorniṣādadaṃpatyās tat kṣaṇād eva tad vapuḥ
śivadūtakarasparśāt sārūpyam avāpaha 57

evaṃ tau śivam ārādhya bhaktyā śavaradaṃpatī
śivalokaṃ samāsādya paramānandam āpatuḥ(!) 58

tasmāc chraddhaiva sarveṣu vidheyā puṇyakarmasu
nīco pi śavaraḥ prāpa śraddhayā yogināṃ gatim 59

kiṃ janmanā sakalavarṇajanottamena
kiṃ vidyayā śrutipurāṇavicāravatyā
yasyāsti cetasi sadā parameśabhaktiḥ
ko ʼnyas tatas tribhuvane puruṣo sti dhanyaḥ 60 (fol. 133v1–5)

Colophon

iti śrīskandapurāṇe brahmottarakhaṇḍe śivamāhātmye śraddhāmāhātmyaṃ nāma saṃ-/// (fol. 133v5)

Microfilm Details

Reel No. A 337/4

Date of Filming 01-05-1972

Exposures 133

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 41v–42r, 45v–46r, 83v–84r, 116v–117r

Catalogued by

Date 00-00-2000