A 338-13 Ṛṣipañcamīvratakathā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 338/13
Title: Ṛṣipañcamīvratakathā
Dimensions: 22 x 10.5 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5681
Remarks:


Reel No. A 338/13

Inventory No. 51317

Title Ṛṣipañcamīvratakathā

Remarks assigned to Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete and undamdaged

Size 21.9

Binding Hole

Folios 7

Lines per Folio 8

Foliation numerals in the both margins of the verso side

Place of Deposit NAK

Accession No. 5-5681

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yudhiṣṭhira uvāca ||

śrutāni devadeveśa vratāni subahuni ca ||
sāṃprataṃ me nyacācakṣva vrataṃ pāpapraṇaśanaṃ || 1 ||

kṛṣṇa ºº

athānyad api rājendra paṃcamīṛṣisaṃjñitā ||
kathayiṣyāmi yat kṛtvā nārī pāpa(!) pramucyate || 2 || (fol. 1v1–3)

End

kurute yā vrataṃ nāri sā bhavetsukha bhoginī ||
rupalāvaṇya yuktā ca putrapautrādi saṃyutā || 65 ||

ihaloke sadaivasyādaṃte mokṣam avāpnuyāt ||
etat te kathitaṃ rājan vratānām uttamaṃ vrataṃ || 66 ||

sarva saṃpt pradaṃ caiva nārīṇāṃ pāpanāśanaṃ ||
paṭhatāṃ śṛṇvatāṃ cāpi sarvapāpapraṇāśanaṃ || 67 || (fol. 7r6–7)

Colophon

iti bhaiṣyottarapurāṇe ṛṣipaṃcamīvratakathā samāptā || 6 || 6 || śrīḥ || 6 || 6 || 6 ||

Microfilm Details

Reel No. A 338/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-07-2003