A 34-10 Ātmatattvavivekakalpalatā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 34/10
Title: Ātmatattvavivekakalpalatā
Dimensions: 35 x 5.5 cm x 150 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/799
Remarks:


Reel No. A 34-10

Inventory No. 5365

Title Ātmatattvavivikakalpalatā

Author Śaṅkaramiśra

Subject Nyāya (ṭīkā)

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 35 x 5.5 cm

Binding Hole 1 in the centre

Folios 150

Lines per Folio 6

Foliation figures in left margin of the verso

Scribe Rudrapatiśarman

Date of Copying LS 421 phālgunabadi 1

Place of Copying Bhau(ñcā)ṇa

Donor Vallabha Bhaṭṭācārya

Place of Deposit NAK

Accession No. 5-799

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

saṃsārapaṭakuvindaṃ jagadaṇḍakalaśakulālam īśānaṃ |
sarggapralayasitāsitakṛtyam a(!)sraṅmālinaṃ vande ||

prāripsitasya nirvvighnaṃ samāptim uddiśya kṛtaṃ maṅgalaṃ śiṣyaśiṣyāyai nibadhnāti, svāmyam iti | tasmai sarvvajanaprasiddhāya, jagatām īśāya, jagajjananānukūlacitiśaktimate namaḥ vedaprāmāṇyagrahaupāyakam āptatvaṃ darśayituṃ pitṛtvena taṃ rūpayati, pitra iti, avipralambhakāyety arthaḥ, pūrvvagurūttamāya, pūrvvaguravo manokapilādayas tebhya uttamāyety arthaḥ, tathā īśvara eva vedavaktā tadanuvaktāraḥ paraṃ manvādaya iti bhāvaḥ | rūpakasyopamābhedatvena tannirvāhāya pitṛsāmyam āha svāmyam iti, pitur api janiteṣu svāmyam īśasyāpi tathaiva teṣu patheṣu viniyogādhikāra ity arthaḥ | nijam iti svābhāvikam ity arthaḥ | ādau janiteṣv iti sambandhaḥ, tathā ca janakasyāpi janakatvam īśvarasya dhvanitaṃ, anyad api pitṛsāmyam āha, tataḥ pālanam iti, hitopadeśatadācaraṇādinā rakṣaṇam ity arthaḥ, anyad api pitṛsāmyam āha, vyutpatter iti, yathā pitādhyāpanādinā putrān vyutpādayati, tathaiveśvaro pi prayojyaprayojakadehabhedam āśritya prāṇino gavādipadajāte paṭādinirmmāṇe ca vyutpādayatīty arthaḥ, (fol. 1v1–6)

End

asya granthasya ślāghām ādaraṃ, poṣayann api kurvvann api nāsmākaṃ prī⟪yā⟫taye sukhāya bhavati, atra dṛṣṭāntam āha, ko ndhair iti, vijñas tu janaḥ paraṃ nindām eva prathayatu | khyāpayatu, kin tu doṣā (!) nirūpya tathā ca nirupako vijño tra doṣābhāvān nindāṃ na kariṣyaty eveti bhāvaḥ na tv avijñanirūpaṇo doṣa eva vāstavo stīty ata āha, prekṣān iti prakṛṣṭā iṣā yeṣāṃ te prekṣās tān avāstavadoṣakathanaṃ prīṇayed eva sukhayed evety arthaḥ ||

madbhrātur jjīvanāthasya vyākhyām ākhyātavān mayi |
matpitā bhavanātho yāṃ tām ihālikham ujjvalām ||

pitrā yad bhavanāthena vyākhyātaṃ tad ihālikham ||
vyākhyānaguṇadoṣābhyāṃ sambandho ma(!)pitur nna me ||

aśrutvā matpitur vyākhyām adṛṣṭvā matkriyām imām |
ātmatattvavivekasya vyākhyā vyākhyānakauśalam || (fol. 150r1–v2)

Colophon

iti mahāmahopādhyāyaśrībhavanāthātmajamahāmahopādhyāyaśrīśāṅkarakṛtātmatattvavivekakalpalatā samāptā || lasaṃ 421 phālgunabadi 1 gurau bhau(ñcā)ṇagrāme mahāmahopādhyāyabhaṭṭācāryyaśrīvallabhamahāśayānām ādeśena, śrīrudrapatiśarmmaṇā likhitam idaṃ pustakam iti ||    || (fol. 150v2–3)

Microfilm Details

Reel No. A 34/10

Date of Filming 16-09-70

Exposures 155

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-10-2005