A 34-14 Adhyātmasāra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 34/14
Title: Adhyātmasāra
Dimensions: 32.5 x 4.5 cm x 40 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/716
Remarks:


Reel No. A 34-14

Inventory No. 646

Title Adhyātmasāraṭīkā

Author Śiromaṇi

Subject Bauddhastotra/ ṭīkā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.5 x 4.5 cm

Binding Hole 1 in the centre

Folios 40

Lines per Folio 4

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 3-716

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya ||

natvā devām (!) asamasukhadām ugratārām ajasram,

āsaṃsāraṃ sugatacaraṇa (!) dharmmayuktaṃ sasaṃghaṃ |

śaśvat pādāravinde gurum api ca tathādhyātmasāra ca cārthaṃ

vakṣe saṃkṣepato dya pravaraguṇagaṇaṃ, śiṣyavāṃchānurodhāt || ||

yathā vāṃchā ca baṃdhūnāṃ hṛtkīrttirūparājayoḥ |

tathovāca yathāśaktyā, tv ālāpārthaṃ śiromaṇiḥ || ||

ekānekavyuparatisukhaiḥ siddhacārair aṇekai (!) |

kṣityādīnāṃ na milati yato vastusiddhiḥ kuhāpi |

vijñānāntaṃ tad iha sakalaṃ niḥsvabhāvaṃ samantāt ,

naivākasmāt sphurati niyamād deśakālākṛtīnāṃ ||

na milati, na lagati, kā vastusiddhiḥ | teṣāṃ kṣityādīnāṃ kathaṃ, kuhāpi kutrāpi, kuto pi | yato pi, kaiḥ siddhacāraiḥ siddhivicāraiḥ || kathaṃbhūtaiḥ | anekaiḥ | punaḥ kathaṃbhūtaiḥ | ekānekavyuparatisukhaiḥ || asti kiṃ tat sakalaṃ | kathaṃbhūtaṃ, vijñānāntaṃ || punaḥ kathaṃbhūtaṃ, niḥsvabhāvaṃ | kutaḥ samantāt, sarvvatra | naika (!) spharati (!) na prakāśate | kiṃ tat sakalaṃ vijñānāntaṃ | kā sā deśakālākṛtīnāṃ | kuto akasmāt, akāraṇāt, kasmāt, niyamāt | kva iha saṃsāre || 1 ||

(fols. 1v1–2r4)

End

<ref name="ftn1">The first and second lines are left blank to indicate lacuna in the exemplar. </ref>|| 72 ||

evaṃ cāṣṭādaśaśatamarutpaṃcadaṇḍānuvṛddhyā,

saṅkrāntīnāṃ dvyadhikadaśadhāsaṅgitānāṃ nirodhāt |

magnaḥ saukhye nivasati sadāharniśaṃ ṣaṣṭidaṇḍāt,

samyaksiddhas tadanugadito dvādaśakṣmeśvaraḥ syāt ||

<ref name="ftn2">The first, second and third lines are left blank to indicate lacuna in the exemplar.</ref>73 ||

ekaikasyāḥ punar iha bhuvo ʼnekakāryārvvivṛrddher (!)

vākcittajñyaiḥ katikatidhaṃ (!) śakyate varṇṇanaṃ tat |

etāvatta (!) prathama bhuvam ādāya śakyaṃ ca vaktuṃ /// (fol. 43r2–v4)

Colophon

| (fol. v2–5)

Microfilm Details

Reel No. A 34/14

Date of Filming 16-09-70

Exposures 45

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 24-10-2005

Bibliography


<references/>