A 34-4 (1) Adhikaraṇamālā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 34/4
Title: Adhikaraṇamālā
Dimensions: 38.5 x 5.5 cm x 80 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/325
Remarks:


Reel No. A 34-4

Inventory No. 318

Title Adhikaraṇamālā

Author Govinda Ṭhakkura

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 38.5 x 5.5 cm

Binding Hole 1

Folios 55 out of 80

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe Vaṃśamaṇi

Date of Copying LS 496 āśvina

Place of Deposit NAK

Accession No. 5-325

Manuscript Features

Marginal notes found on many of the folios.

Excerpts

Beginning

oṃ namaḥ śrīharaye ||

agnihotraṃ juhotīti śrūyate | tatra cintā, kim idaṃ karmmanāma uta agnidevatārūpaguṇavidhānam iti, tatra pūrvvapakṣaḥ, yady api karmmāntarasyāsannidhānān na tatra guṇo vidhātuṃ śakyate tathāpi prakṛte karmmaṇi agnidevatārūpo guṇo vidhīyate, agnaye hotraṃ agnihotram iti caturthīsamāsāśrayaṇād iti || siddhāntas tu || tatprakhyaṃ cānyaśāstraṃ || iti sūtraṃ, tasyā devatāyāḥ prakhyā kathanaṃ yatra tādṛśam anyad eva śāstraṃ veda ity arthaḥ, yad agnaye prajāpataye [[ca]] sāyam agnihotraṃ juhotīti śrūyate tathā ca devatāpratipādakam anyad eva śāstraṃ vidyata iti nāyaṃ guṇavidhiḥ, na cāgnaye hotram iti caturthīsamā[[sa]]sambhavo pi prakṛtivikṛtibhāvābhāvāt,

(fol. 1v1–4)

End

na hi phalavacanaṃ pituś śeṣabhūtaṃ kin tu putrasya kathaṃ evaṃśruter vvaiśvānaraṃ dvādaśakapālaṃ nirvvapet putre jāte, yady aṣṭakapālo bhavati, gāyatryevenaṃ bahmavarccasena punāti yan navakapālaṃ tasmin tejo dadhāti yad daśakapālo bhavati virājair asminn annādan dadhāti ityādikam abhidhāya yasmin jāte etām iṣṭin nirvvapati bhūta eva sa tejasvī annāda indriyādīpatamāt (!) pūto bhavatīti jātasyaiva phalaṃ śrūyate nāsti vacanasyeti bhāvaḥ ātmanepadan tu na viruddhaṃ vacanabalād eva putrasyāpy arthitvāt ātmā vai putra nāmāsītyādidarśanāt phalam atra sarvvam ekena prayogena āvṛttau mānābhāvāt vākyabhedāpatteḥ tasmājjāteṣṭipitṛyajñādau kṛtivyadhikaraṇam eva phalam iti | (fol. 55r4–6)

Colophon

ity adhikaraṇamālā samāptā śrīvaṃśamaṇer llipiḥ lasaṃ 496 āsvine śucau |

(fol. 55r, left margin, ll.1–3)

Microfilm Details

Reel No. A 34/04

Date of Filming 15-09-70

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 29-09-2005