A 34-4 Adhikaraṇamālā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 34/4
Title: Adhikaraṇamālā
Dimensions: 38.5 x 5.5 cm x 80 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/325
Remarks:


Reel No. A 34-4

Inventory No. 318

Title Adhikaraṇamālā

Author Govinda Ṭhakkura

Subject Mīmāṃsā

Language Sanskrit

Text Features exposition of the topics (adhikaraṇa) of the Mīmāṃsāsūtra of Jaimini, drawing upon and commenting on portions of the Śābarabhāṣya

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 38.5 x 5.5 cm

Binding Hole 1, rectangular, in the centre

Folios 55+21

Lines per Folio 5–6

Foliation figures in the middle of the right-hand respectively left-hand margin of the verso

Scribe Raṅgamaṇi

Date of Copying LS 496

Place of Deposit NAK

Accession No. 5/325

Manuscript Features

This MS incorporates really two incomplete MSS of the Adhikaraṇamālā (fols. 1–55, described in “excerpts”, and fols. 7–26, described below).

Exposure 2 shows a wooden cover-leaf. Exps. 3–4 top show an extra fol. containing a list of contents of the MS proper (consisting of fols. 1–55).

Next follows an extra fol. (exp. 4 bottom–5 top), containing some kind of dedication, written in Maithili characters, which starts thus:

❖ la saṁ 506 śrāvaṇavadi 2 candre e⟪di⟫ śrīratnāvatīdovī (!) tathā vachanādevī mahopādhyāyaśrīvaṃśamaniśarmmaṇo ṛṇanistārapatram arpayati …
❖ namas tasmai ||
jātī kundaśamīkuśeśayakuśāśokaṃ bakaṃ kiṃśukaṃ
pumnāgaṃ karavīracampakajarā nepālikākubjakaṃ |
vāsantī śatapatrikāri ca kilaṃ mandāram arkkā(dva)yaṃ
pītāsnānakanāgakesaram idaṃ puṣpaṃ raveḥ śamyate ||
lodhraṃ kairavam utpalaṃ ca sakalaṃ siṃhāsyakaṃ pāṭalā
yūthī(bhaṅgam) akāṁntakāratilakaṃ bāṁlaṃ kadambaṃ jayā |
kāśaṃ kesaraketakaṃ maruvakaṃ droṇaṃ trisandhyādvayaṃ
puṣpaṃ śastram idaṃ ca pūjanavidhau sarvvaṃ sahasrārcciṣaḥ ||
tamālatulasībilvaśamībhṛṅgārajodbhavaṃ |
ketakīdūrvvayor ddhātryāṣ patraṃ dinakarā..yaṃ || …

Next, on the recto of fol. 1 of the MS proper of the Adhikaraṇamālā, another portion of the aforesaid Pūjanavidhi has been written (exp. 5 bottom).

Next follow fols. 1v–5v of the Adhikaraṇamālā.

There is another extra fol. on exp. 10 bottom-11 top, containing most probably another portion of the Adhikaraṇamālā (commenting on MīSū 8,2.21–23; written in Maithili characters, 5 lines per fol.) This unnumbered fol. seems to have originally belonged to the same MS as fols. 7–26 (exp. 70–90, see below).

Exp. 10 bottom starts thus:

āmikṣāyāñ cintāntaraṃ saptame || āmikṣā kin dadhno vikāra uta payasaḥ tatrobhayor anvayād ubhayavikāra ity ākṣipya pūrvvapakṣasūtraṃ || dadhi saṃghātasāmyāt<ref name="ftn1">Cf. JaiSū 8,2.21: dadhi saṃghātasāmānyāt ||</ref> (!) || lāghavād ekasyaiva vikāra āmikṣā tatra kasyeti viśeṣaniyame hetur u〇cyate āmikṣā dadhi saṃghātasāmyāt (!) āmikṣā saṃhatā dadhy api tathā payo dravaṃ na tathā dadhi tasmād etena viśeṣeṇāmikṣā dadhivikāra i〇ti ||
atra siddhāntasūtraṃ payo vā tatpradhānatvāl lokavat<ref name="ftn2">Cf. JaiSū 8,2.22: payo vā tatpradhānatvāl lokavad dadhnas tadarthatvāt ||</ref> ||

Then, the Adhikaraṇamālā is continued (fol. 6–38 - the scribe skipping number “39” in foliation - 40–55). Between fols. 27 and 28, yet another, unnumbered fol. has been inserted, which possibly belongs to the same MS. It is commenting on MīSū 6,1.51.

On the verso of fol. 55, there is the ending portion of a chapter called puṣparahasya of a work named Rahasyakallolinī, which seems to be connected with Śākta (or Bauddha?) tantric rites.

bilvapatreṇa saṃpūjya maṇḍale śuratāṃ labhet |
nīlotpalaiḥ sarvvakāmān kumudaṃ kāmadaṃ bhavet |
sarvveṣv api ca puṣpeṣu pālāśaṃ śre〇ṣṭham ucyate |
aśokaṃ śokaharaṇaṃ devyāṣ prītikaraṃ paraṃ |
namaskṛtya japen mantraṃ tatkṣaṇāt siddhidāyakaṃ |
ye kalau siddhidā vatsa tān vakṣye śṛṇu tatvataḥ |
kiṃ punar bbahunoktena sarvvaśaktiṣu yac chubhaṃ |
tat pravakṣye samāsena viṣṇulo〇keṣu durllabhaṃ |
vinā śaktiṃ na śaktiḥ syān no vā śaktiṣ prasīdati |
tasmāc chaktyānvitaḥ śakteṣ pūjāṃ kuryyād vicakṣaṇaḥ ||
iti rahasyakallolinyāṃ puṣparahasyaṃ samāptaṃ ||     ||

Finally, there follow fols. 7–26 of another MS of the Adhikaraṇamālā, of which the initial and ending portions are given below.

exp. 70 bottom = fol. 7r1–3:

tṛtīye prathamapāde ʼgnikramaṇādhikaraṇe || karttṛguṇe karmmāsamavāyād vākyabhedaḥ syāt<ref name="ftn3">Cf. MīSū 3,1.19: kartṛguṇe tu karmāsamavāyād vākyabhedaḥ syāt ||</ref> || darśapūrṇṇamāsayoṣ prayājavākye śrūyate abhikrāmaṃ juhoty<ref name="ftn4">Cf. Śābarabhāṣya on MīSū 3,1.19.</ref> aparivargam evainān prīnān prīṇātītyādi atra cintā kim agnikramaṇasya kṛtsne prākaraṇikakarttṛśeṣa〇tvaṃ tatsannihite prayājajuhotau karttṛtvāvāśeṣatvam (!) iti tadarthaṃ cintā agnikramaṇaṃ karmmānanvayi utānvayīti
jyotiṣṭome kṛṣṇaviṣāṇayākaṇḍayata i〇ti śrūyate tatra dīkṣitena śiraṣkaṇḍūyanārthaṃ gṛhītasya kṛṣṇaviṣāṇasya cāṭvāle kṛṣṇaviṣāṇaṃ prāsyatīti<ref name="ftn5">Cf. Śābarabhāṣya on MīSū 4,2.16.</ref> śrutyā cāṭvālanāmake gartte prakṣeparūpaṃ prāsanam uktaṃ tac cārthakarmmapratipattikarmma ceti saṃśaye siddhāntitaṃ kaṇḍūyanopayuktasya viṣāṇasya pratipa(fol. 26v1)ty(!)apekṣitvāt prāsanaṃ pratipattikarmmaiva cāṭvāla eva prāsanam ity evaṃvidhasya niyamasya vaidhatvena prāsanakriyā prayuktā pūrvvābhāve pi niyamāpūrvvas (!) a(st)īti apūrvvajanakam arthakarmmadravyasaṃskāradvāropayuktaṃ pratipattikarmma ||

Excerpts

Beginning

oṁ namaḥ śrīharaye |

[[śuṇḍāpakṛṣṭasurasiñcajanāvaseka-
nirddhautatālatalanirmmaladālacandraḥ |
tadvat sahasrakarakoṭivikasvabadrā-
rvvāg vaibhavaṃ giriśadurllalitas tanotu ||

..ropiṇāṃ chatrānāṃ vibhūṣaṇārthaṃ suratnakaṭhinānāṃ |
mālām adhikaraṇānāṃ śrīgovindo tiyatnatas tanute ||

dvitī(ye) tatprakhyādhikaraṇe]] agnihotra (!) juhotīti śrūyate | tatra cintā kim idaṃ karmma nāma tatra agnidevatārūpaguṇavidhānam iti tatra pūrvvapakṣaḥ yady api karmmāntarasyāsannidhānān na tatra guṇo vidhātuṃ śakyate tathāpi prakṛte karmmaṇi agnidevatārūpo guṇo vidhīyate agnaye hotraṃ agnihotram iti caturthīsamā〇sāśrayaṇād iti || siddhāntas tu || tatprakhyaṃ cānyaśāstraṃ<ref name="ftn6">Cf. Śābarabhāṣya on MīSū 7,3.1.</ref> | iti sūtraṃ tasyā devatāyāḥ prakhyākathanaṃ yatra tādṛśam anyad eva śāstraṃ veda ity arthaḥ yad agnaye ca prajāpataye [[ca]] sāyam agnihotraṃ juhoti iti śrūyate 〇 tathā ca devatāpratipādakam anyad eva śāstraṃ vidyata iti nāyaṃ guṇavidhiḥ na cāgnaye gotram iti caturthīsamā[[sa]]sambhavo pi prakṛtivikṛtibhāvābhāvāt yathā kuṇḍalāya hiraṇyam ityādau aśvaghāsa iti tu 〇 ṣaṣṭhīsamāsa iti kātyāyanaḥ tathā ca karmanāmatāvidhir ayaṃ agnihotranāmakakarmma kurvīteti tadarthaḥ kiñ ca phalaviśeṣe karmmaviśeṣaḥ kāraṇaṃ sa ca kasyacic śabdasya vācya iti agnihotrādipadavācatvam eva teṣāṃ evam eva vājapeyena yājatety atrāpi karmmanāmadheyatvakalpanaṃ

(exp. 6 top = fol. 1v1–5)

End

sūtrasiddhāntasūtraṃ || phalasaṃyogas tv acodite na syād aśeṣabhūtatvāt<ref name="ftn7">MīSū 4,3.38. Large portions of the following passage are verbatim citations of the Śābarabhāṣya on this sūtra.</ref> || atra phalasamyogaḥ pitur nna syāt kutaḥ tadaśeṣatvāt na hi phalavacanaṃ pituś śeṣabhūtaṃ kin tu putrasya kathaṃ evaṃ śruter vvaiśvānaraṃ dvādaśaka〇pālaṃ nirvvapet putre jāte yady aṣṭakapālo bhavati gāyatryevenaṃ (!) brahmavarccasena punāti yan navakapālaṃ tasmin tejo dadhāti yad daśakapālo bhavati virājaiva[[ā]]sminn annādyan dadhāti [[yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapāl⟪ā⟫[[o]] jagaty evāsmin paśūn dadhāti]] ityādikam abhidhāya yasmin jāte etām iṣṭin nirvvapati bhūta eva sa tejasvī annāda indriyādī (!) paśumān pūto bhavatīti jātasyaiva phalaṃ śrūyate nāstivacanasyeti (!) bhāvaḥ ātmanepadan tu na viruddhaṃ vacanabalād eva putrasyāpy arthitvāt ātmā vai putranāmāsītyādidarśanāt phalam atra sarvvam ekena prayogena āvṛttau mānābhāvāt vācyabhedāpatteḥ tasmāj jāteṣṭipitṛyajñādau kṛtivyadhikaraṇam eva phalam iti ||

(exp. 60 bottom = fol. 55r3–6)

Colophon

ity adhikaraṇamālā samāptā śrīraṃgamaṇer lliviḥ la saṁ 496 āśvine (1) śurke<ref name="ftn8">The colophon has been written in the right-hand margin of fol. 55r.</ref> (!) ||

(exp. 60 bottom = fol. 55r in margine)

Microfilm Details

Reel No. A 34/4

Date of Filming 15-09-1970

Exposures 91

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 07-04-2006


<references/>