A 34-7 Bhagavadgītāvivarṇana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 34/7
Title: Bhagavadgītāvivarṇana
Dimensions: 36.3 x 5.2 cm x 132 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/975
Remarks: = A 931/2


Reel No. A 34-7

Inventory No. 8322

Title Śrīmadbhagavadgītāṭīkā Subodhinī

Remarks called Śrībhagavadgītāvivaraṇa in the sub-colophons

Author Śrīdhara Svāmin

Subject Vedānta

Language Sanskrit

Text Features commentary on the Bhagavadgītā, incorporating both the Dvaita and Advaita views of Vedānta

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 37.0 x 5.0 cm

Binding Hole 1, rectangular, in the centre

Folios 132

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/975

Manuscript Features

Some verses and other parts of Śrīdhara's commentary have been added in the margin of some folios in Newari characters.

In this MS only the pratīkas commented upon are given.

Exposure 2 shows an additional cover leaf, on which members of the NAK have inscribed the title Śrīmadbhagavadgītāvivaraṇam. There is one more cover leaf on exp. 136-137.

Excerpts

Beginning

oṁ namo nārāyaṇāya || iha khalu sakalalokahitāvatāraś ca paramakāruṇiko bhagavān devakīsutaś ca tattvājñānavijṛmbhitaśokamohavibhraṃśitavivekatayā nijadharmmatyāgaparadharmābhisandhiparaṃ a〇rjjunaṃ dharmmajñānarahasyopadeśaplavena tasmā (!) chokamohasāgarād uddadhāra tam eva bhagavad upadiṣṭam arthaṃ kṛṣṇadvaipāyanaś ca sapta〇bhiś ca ślokaśatair upanibabandha | tatra tāvat dharmmakṣetra ityādinā niṣīdann idam abravīd ity antena ślokagranthena śrīkṛṣṇārjju〇nasamvādaprasthāvāya kathā nirūpyate tataḥ param āsamāptes tayor ddharmmajñānārthaṃ samvādaś ca | tatra dharmmakṣetra<ref>Cf. Bhagavadgītā 1.1.
In the bottom of fol. 1v there is the following verse, which constitutes the introductory stanza of Śrīdhara’s commentary, written in Newari characters:

❖śeṣāśeṣamukhavyākhyācāturyaṃ tv ekavaktrataḥ |
dadhānam adbhutaṃ vaṃde paramānandasadguruṃ || </ref> ity anena ślokena dhṛtarāṣṭreṇa hāstināpurasthitaṃ svasārathiṃ samīpasthaṃ sañjayaṃ prati kurukṣetra(fol. 2r1)vṛttānte pṛṣṭe sañjayas tatrastho pi vyāsaprasādāl labdhadivyacakṣuḥ kurukṣetravṛttāntaṃ sākṣāt paśyan dhṛtarāṣṭrāya nivedayāmāsa dṛṣṭvā tu pāṇḍavānīkam ityādinā || dharmmakṣetre dharmmaprasavabhūmau sama〇vetā sammi[[li]]tāḥ yuyutsavaḥ yoddhukāmāḥ duryodhanādayaḥ ||

(fol. 1v1-2r2)

End

kiñ ca || rājann<ref>Cf. Bhagavadgītā 18.76.</ref> iti he rājan dhṛtarāṣṭra keśavārjjunayoḥ imaṃ adbhutaṃ vismayakāri puṇyaṃ śravaṇenāpi pāpaharaṃ saṃvādaṃ saṃ(fol. 132r1)smṛtya muhuḥ 2 vāraṃ 2 hṛṣyāmi romāñcito bhavāmi harṣaṃ prāpnuyāṃ vā || kiñ ca || ta⟪..⟫c ceti<ref>Cf. Bhagavadgītā 18.77.</ref> ca punaḥ he rājan harer nnārāyaṇasya tad viśvarūpaṃ rūpaṃ adbhutaṃ devānāṃ⟪m⟫ api vismayakaraṃ smṛtvā me mama vismayo varttate ca anyat punaḥ hṛṣyāmi harṣaṃ visma〇yaṃ vā prāpnomi | tvatputrānāṃ rājyādiśaṅkāṃ parityajety āśayenāha || ya⁅tre⁆ti<ref>Cf. Bhagavadgītā 18.78.</ref> kiṃ bahunā yeṣāṃ pakṣe yogeśvaraḥ sarvvayogānām īśvaraḥ sarvvayogabījabhūḥ kṛ〇ṣṇo virājate yasmin pakṣe dhanurddharo gāṇḍāva(!)dhanvī pārthaḥ arjjuno vartate tatra pāṇḍavānāṃ pakṣe vijayaḥ tatra śrīḥ vibhūtiḥ rājyalakṣmīḥ tatraiva vijayaḥ bhūtiḥ śreyoviśeṣaḥ uttarotta〇rā vṛddhiḥ dhruvā avyabhicāriṇī nītiḥ nayaḥ iti me mama matiḥ ||

(fol. 131v5-132r4)

Sub-colophons

iti śrībhagavadgītāvivaraṇe prathamo dhyāyaḥ || ○ || (fol. 5v1)

iti śrībhagavadgītāvivara〇ṇe dvitīyo dhyāyaḥ || ○ || (fol. 21r2)

iti śrībhagavadgītāvivaraṇe tṛtīyo dhyāyaḥ || ○ || (fol. 29v5)

iti śrībhagavadgītāvivaraṇe [[ca]]turtho dhyāyaḥ || ○ || (fol. 38v4)

iti śrībhagavadgītāvivaraṇe bhāṣye pañcamo dhyāyaḥ || ○ || (fol. 45r1)

iti śrībhagavadgītāvivaraṇe ṣaṣṭho dhyāyaḥ || ○ || (fol. 54r1-2)

Colophon

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasamvāde ṭīkāyāṃm (!) aṣṭādaśo dhyāyaḥ || śubham astu || śrīr astu || oṁ namo bhagavate vāsudevāya ||

(fol. 132r4-5)

Microfilm Details

Reel No. A 34/7

Date of Filming 16-09-1970

Exposures 138

Used Copy Berlin

Type of Film negative

Remarks Fols. 20v-21r and 555v-56r have been microfilmed twice. This MS has also been microfilmed on A 931/2.

Catalogued by OH

Date 27-03-2006


<references/>