A 34-9 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 34/9
Title: Bhagavadgītā
Dimensions: 34 x 5.5 cm x 132 folios
Material: paper?
Condition:
Scripts: Maithili; Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/385
Remarks: w bhāṣya b Śaṅkara; B 932/6


Reel No. A 34-9

Inventory No.  ?

Title Bhagavadgītāśāṅkarabhāṣya

Remarks called Gītāvivaraṇa in the sub-colophons and Bhagavadgītābhāṣya in the colophon

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Text Features commentary on the Bhagavadgītā portion of the Mahābhārata

Manuscript Details

Script Newari and Maithili

Material palm-leaf

State almost complete

Size 35.0 x 5.5 cm

Binding Hole 1, rectangular, in the centre

Folios 132

Lines per Folio 8–9

Foliation figures in the middle of the left-hand margin of the verso

Scribe Mukunda Pāṭhaka Śarman

Date of Copying LS 422

Place of Deposit NAK

Accession No. 1/325

Manuscript Features

Fol. 1–11 are written in Newari characters. From fol. 12 till the end the script is Maithili. On fol. 2r3 the scribe skipped without interruption from the introductory commentary on BhG 1.1 to the commentary on BhG 2.11. Furthermore, the scribe skipped fol. “24”, that is, the text runs continuously from fol. 23 to fol. 25, without any missing portion.

The writing on a few fols. is partly rubbed off, particularly on fols. 1v and 132–133r.

There are occasional marginal corrections, most probably in the original hand(s).

Excerpts

Beginning

oṁ namo bhagavate vāsudevāya ||

nārāyaṇa (!) paro vyaktād aṇḍam avyaktasambhavam |

aṇḍasyāntas tv ime lokā (!) saptadvīpādimedinī ||

sa bhagavān dṛṣṭvedaṃ jagat tasya ca sthitiñ cikīrṣuḥ marīcyādīn agre sṛṣṭvā prajāpatīn pravṛttilakṣaṇaṃ dharmmaṃ ⁅grāhayāmāsa ve⁆doktaṃ ⁅tato nyāṃś ca⁆ sanakasanandanādīn utpādya nivṛttidharmmaṃ jñānavairājña(!)lakṣaṇaṃ grāhayāmāsa dvividh⟪e⟫[[o]] hi vedokto dharmmaḥ pravṛttilakṣaṇo nivṛttilakṣaṇaś ca jagata sthitikāraṇaṃ prāṇinām abhyudayaniḥśreyasahetur yaḥ sa dharmmo brāhmaṇā⁅dyair⁆ vvarṇṇibhiḥ (āśra)……(nuṣṭhīyamāno) dīrgh(e)ṇa kālenānuṣṭhātṝṇāṃ kāmodbhavād dīp[[y]]amānaḥ avijñāna(!)hetukeṇādharmmeṇābhibhūyamāne ne (!) dharmme pravṛddhamāne (!) cādharmme jagata[[ḥ]] sthitiṃ pipālayiṣu (!) sa ādikarttā nārāyaṇākhyo viṣṇuḥ bhaumasya brahmaṇo brāhma⁅ṇatvasya rakṣaṇārthaṃ⁆ devakyāṃ va[[ā]]sudevāṃśena kila saṃbabhūva brāhmaṇatvasya hi rakṣaṇe rakṣitaḥ syād vaidiko dharmmyāḥ tadadhī〇natvād varṇṇāśramabhedānāṃ

(fol. 1v1–4)

End

rājan saṃsmṛtya saṃsmṛtya samvādam idam adbhutaṃ |
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ ||

he rājan dhṛta(fol. 133r1)rāṣṭra saṃsmṛtya saṃsmṛtya samvādam idam adbhutaṃ keśavārjjunayoḥ puṇyaṃ śravaṇenāpi pāpaharaṃ hṛṣyāmi ca muhur muhuḥ pratikṣaṇaṃ ||     ||

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ ||

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ viśvarūpaṃ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ kim bahunā ||     ||

yatra yogeśvara (!) kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīr vvijayo bhūtir dhruvā nītir mmatir mama ||

yatra yasmin pakṣe yogeśvaraḥ sarvvayogānām īśvaraḥ tatprabhavatvāt sarvvayogasya bījo kṛṣṇo yatra yasmin pakṣe dhanurddharo gāṇḍīvadhanvā tatra śrīḥ tasmin pāṇḍavānāṃ pakṣe vijayaḥ (tatraiva) bhūtiḥ śriyo viśeṣo vistāro bhūtiḥ dhruvā avyabhicāriṇī nītiḥ nayaḥ ity evaṃ matir mme 〇 niścayaḥ ||     || bṛhadvṛtticchanda(s)āṃ ślokānāṃ sahasracatuṣṭayaṃ śatāni pañca (pramāṇa)…. ||     ||

(fol. 132v9–133r4)

Sub-colophons

iti paramahaṃsaparivrājakācāryaśrīśaṅkarabhagavatkṛtau gītāvivaraṇe dvitīyo dhyāyaḥ ||     || (fol. 14v7)

iti paramahaṃsaparivrājakācāryaśrīśaṅkarabhagavatkṛtau gītāvivaraṇe tṛtīyo dhyāyaḥ ||     || (fol. 23v4–5)

iti paramahaṃsaparivrājakācāryaśrīśaṅkarabhagavatkṛtau gītāvivaraṇe caturtho dhyāyaḥ ||     || (fol. 24v3–4)

iti paramahaṃsaparivrājakācāryaśrīśaṅkarabhagavatkṛtau gītāvivaraṇe saptadaśo dhyāyaḥ ||     || (fol. 112r3–4)

Colophon

iti śrīgovindabhagavatpādapūjyaśiṣyasya paramahaṃsaparivrājakācāryaśrīśaṅkarabhagavataḥ kṛ〇tau bhaga(vadgītā)bhāṣye ṣṭādaśo dhyāyaḥ samāptaḥ ||     ||

ṣaṭśatāni saviṃśāni ślokānām āha keśavaḥ |
arjjunaḥ saptapañcāśat saptaṣaṣṭiṃ ca saṃjayaḥ ||

dhṛtarāṣṭraḥ ślokam ekaṃ gītāyā māna〇m ucyate ||     ||

śubham astu || la saṃ 422 bhādraśudi 7 śanau e dine nepāladeśānta(re) kāṣṭhamaṇḍape nagare a….(maṇḍaṇa)grāmanirupadhiparopakārarasikajy⟪e⟫[[o]]tiṣavaidyakasmṛti-purāṇakāvya-alaṅkārabahuvidhavidyānidhānamahārājādhirājaśra(!)śrī-amaramandadevasya pradhānaśrī..mijana(mobha)syājñayā rājñā pārśve mahābhāratapaṭhatā likhitaṃ śrīmukundapāṭhakaśarmmabhir iti

gītāsu gītā karttavyā kim anyaiḥ śāstravistaraiḥ |
yā ceyaṃ padmanābhasya mukhapadmād viniḥsṛtā ||

purāṇe bhārataṃ śastaṃ bhīṣmaparvva ..te ..(ta) |
tatrāpi bhagavadgītā tatrāpi ca śanaiḥ śanaiḥ ||

gītāviduravākyāni dharmmāḥ śāntanaveribhāḥ (!) |
yair nna śrutaṃ mahārāja teṣāṃ janma nirarthakaṃ ||

oṁ namo bhagavate paramakāruṇikāya || oṁ naranārāyaṇāya namaḥ ||

(fol. 133r5–9)

Microfilm Details

Reel No. A 34/9

Date of Filming 16-09-1970

Exposures 136

Used Copy Berlin

Type of Film negative

Remarks fols. 21v–22r have been microfilmed twice

Catalogued by OH

Date 30-03-2006