A 340-10 Maṇivināyakakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 340/10
Title: Maṇivināyakakathā
Dimensions: 22.5 x 5.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/1456
Remarks:


Reel No. A 340-10 Inventory No. 34820

Title Maṇivināyakavratakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 22.5x5.5 cm

Folios 8

Lines per Folio 7

Foliation numerals in the both margins of the verso marginal title: ma. vi.

Place of Deposit NAK

Accession No. 5/1456

Manuscript Features

(exp.1) Stamp of Nepal National Library and maṇivināyakavratakathā tāḍapustakoddhṛtā

Excerpts

Beginning

oṃ namomanavinākāya || (!)

natvā pādayugāmbhojaṃ guro virmala(!)cetasaḥ |

vakṣe maṇigaṇeśāsya vratavyākhyānam uttamam ||

kailāsaśikhare ramye sukhāsīnaṃ jagat prabhum |

sanatkumāraḥ papraccha natvātha nandikeśvaram ||

sanatkumāra uvāca ||

kathaṃ dharmavidāṃ śreṣṭha duḥkhināṃ pāpamuktaye |

vratam asti na vā vrūhi lokānām anukampaya || (fol.1v1–3)

End

tāsvāna ||

kundapadmajavañcaiva jayantī tvaṅgalīs tathā |

nīlakurarāp puṣpañ ca gaṇeśa pratigṛhyatāṃm (!) ||

phalam ||

panasaṃdādimañ caiva jamvīraṃ kadalīphalam |

vīrapūraka nālyaṃga santusṭañ ca gaṇeśvaraḥ ||

pakvānnam ||

laḍukā puṣṭikām uṣṭikā caiva mugamāsañ ca laḍḍukā śvetatilañ ca gaurākhya ṣaṭlaḍḍu pratigṛhyatām (!) ||

śvetatilaśva gaurākhya ṣaṭlaḍu pratigṛhyatām ||

trimañjalimūlamantram || stotram ||

1sindūrasāndramadamūrcchitaraktakumbha nirjid dhātāghanapayodhara dehi lakṣmīḥ |

vibhrat kuṭhāravada modaka sākṣasūtra pāyād vayaṃ(!) gaṇapatiṃ sakalārthadātā || ❁ || (fol. 8r7–8v4 )

Colophon

iti manavināyakavratakarma samāptaḥ || ❁ || śubham || ○ || || || || || || || || || || (fol. 8v5)

Microfilm Details

Reel No. A 340/10

Date of Filming 4-5-72

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-06-2003

Bibliography