A 340-23 Varalakṣmīvratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 340/23
Title: Mahālakṣmīvratakathā
Dimensions: 16 x 10.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date: VS 1710
Acc No.: NAK 5/5675
Remarks: as Bhaviṣyottara; A 1029/27


Reel No. A 340-23

Inventory No. 32993

Title Varalakṣmīvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 10.5 cm

Binding Hole

Folios 8

Lines per Folio 7

Foliation figures in both margins of the verso marginal titles: varalakṣmī / vrataka. ..va. ka.

Owner / Deliverer Gaṇapatibhaṭtarai

Place of Deposit NAK

Accession No. 5/5675

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namamaḥ ||

sūta uvāca ||

kailāsa śikhare ramye sarvadeva nisevite ||
gauryā saha mahādevo divyākṣaiś ca vinodataḥ 1

jitosi tvaṃ jitetyāha pārvatī parameśvaraṃ ||
sopi tvaṃ ca jitetyāha suvivādas tayor abhūt 2 (fol. 1v1–6)

End

tadā prabhṛti caivaṃ hi varalakṣmīvrataṃ śrutaṃ ||
vrataṃ puṇyaṃ naro vāpi kryāccaiva tathāṃganā 48

bhaktyā karoti vipulān bhogān prāpya śriyaṃ vrajet ||
vratānāmuttamaṃ puṇyaṃ varalakṣmīvrataṃ śubham 49

tatkṛtyvā ca naro nārī dvau yatau svarṇa (!) saṃśayaḥ ||
ya idaṃ śṛṇuyānnityaṃ śrāvayed vā samāhitaḥ 50

dhanyadhānyam avāpnoti varalakṣmīprasādataḥ 51 ||    || (fol. 8r5:8v4)

Colophon

iti śrībhaviṣyottarapurāṇe sūtaśaunakasaṃvāde varalakṣmīvratakathā samāptā ||    ||
śrīvaralakṣmyarpaṇamastu ||
idaṃ pustakaṃ maunītyupanāmaka gaṃgādharātmaja gaṇapati bhaṭṭaraya || śubham (fol.8v5–9)

Microfilm Details

Reel No. A 340/23

Date of Filming 5-5-72

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks = A 1029/27

Catalogued by JU/MS

Date 28-06-2003

Bibliography