A 341-20 Mudrārākṣasakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 341/20
Title: Mudrārākṣasakathā
Dimensions: 22 x 8.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1623
Remarks:

Reel No. A 341/20

Inventory No. 44475

Title Mudrārākṣasa

Remarks

Author Viśākhadatta

Subject Nāṭaka

Language Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 8.5 cm

Binding Hole

Folios 48

Lines per Folio 7–8

Foliation figures in the rigth margins of the verso

Date of Copying NS 821 māghaśukla 10 śukravāra

Place of Deposit NAK

Accession No. 1/1623

Manuscript Features

with stamp of candrasamśera
missing folio : 48

Excerpts

Beginning

oṃ namo (!) śrīgaṇeśāyaḥ (!) ||    ||
pūrvvadigasa kusumapura nāma nagara dasyaṃ coṅa, gathiṅa deśa amarāvati tulya jusyaṃ coṅa, thva deśa śabrāhmaṇa yaṇi, thavethavasa dharmmasa cosya, snānasaṃdhyādi yāṅā va vedadhvaniyāsyaṃ coṅa, sadāṃ suvṛṣṭI juyā va coṅa, thva guli deśaśa, nandakulasa jāyarayu sudhanvā dhayā rājā dasyaṃ coṅa, gadhiṃ śva rājādhārasā, pṛthvī sa rājā dake | (fol. 1v1–4)

End

candraguptagatherājā juyuva je brāhmana (!) tapasyāto ratā va,
rājāyā rājika sacarccāyā ṅāva gathe cone,
āvajatnayāya, mantri rākṣasa va, marayaketu o,
anāsna hena o mantri yāṅataro, marayaketu va,
mantrirākṣasa va virodhayā ṅāva, phāyā va, rākṣasa mantri va thithibhi nakāvatayā va ḍayāya ++radhakaṃ, aneka yatna yātaṃ ||    || (fol. 49v2–5)

Colophon

|| iti mudrārākṣasakathā samāptaḥ (!) ||    || śubhaṃ bhavatu sarvvadā ||    || samvat 821 māghaśukla daśamyāyāṃ (!) tithau, śukravāre ||    || kalyānaṃb havatu sarvvadā || ❁ || ❁ || ❁ || ❁ || ❁ || e || e || e || e || e || (fol. 49v6–8)

Microfilm Details

Reel No. A 341/20

Date of Filming 5-5-72

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 11-01-2004