A 341-21 Rambhāśukasaṃvāda

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 341/21
Title: Rambhāśukasaṃvāda
Dimensions: 26 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/6897
Remarks:


Reel No. A 341/21

Inventory No. 57482

Title Rambhāśukasamvāda

Remarks This text is assigned to Śrīmadbāgavatamahāpurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Text Features A dialogue in 39 ślokas about the four goals of human life.

Manuscript Details

Script Devanagari

Material Indian paper

State complete and undamaged

Size 26.5 x 9.8 cm

Binding Hole

Folios 4

Lines per Folio 7–8

Foliation numerals in the verso side; marginal title:

Scribe Sukṛti Śarmā

Date of Copying Samvat 1934

Place of Copying Rāmaghāṭa, Vārāṇasī

Place of Deposit NAK

Accession No. 5-6897

Manuscript Features

The first folio lacks foliation.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || rambhovācaḥ ||
mārge mārge nūtanaṃ cūtakhaṇḍaṃ khaṃḍe khaṇḍe kokilānāṃ virāvaḥ
rāve rāve māninīmānabhaṅgo bhaṅge bhaṃge man matha paṃcavāṇaḥ ||
śuka uvāca
mārge mārge jāyate sādhusaṃgaḥ saṃge saṃge śuyate kṛṣṇakīrtiḥ ||
kīrtau kīrtau nas tadākārakṛti vṛtau vṛtau saṃcidānaṃdabhāṣāḥ || 2 ||
tirthe tīrthe nirmalaṃ brahmavṛndaṃ dṛnde vṛnde tatvacintānuvādaḥ ||
āde vāde jāyate tatvabodha bodhe bodhe bhāsate candracūḍaḥ || (fol. 1v1–4)

End

sugandhai supuṣpaiḥ suśayyā sukāntā vasantāvṛtuḥ pūrṇimā pūrṇacandraḥ ||
yadā nāsti pustvaṃ narasya prabhutvaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ || 38 ||
śukaºº
svarupaṃ śariraṃ navīnaṃ kalatraṃ dhanaṃ metta tulyaṃ vacaścāru citraṃ ||
hare raṃghriyugme manaśced alagnaṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 39 ||
(fol. 4r4–7)

Colophon

iti śrīkukaraṃbhāsaṃvāde śṛṅgāranānanīyāyaḥ || śubham samvat 1934 mai yaha pothī vanārasarāmaghāṭa mai sukīrti samene līkhāgayā savakī kalyāṇa honā cāti hai tathāstu tathāstu arjiataṃ bhūrikaṣṭena pustakaṃ likhitaṃ mayā
hartum icchaṃti yaḥ pāpi tasya vaṃśoḥ kṣayaṃ bhavet || (fol. )

Microfilm Details

Reel No. A 341/21

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 040-07-2003